________________
पवेसेऊणं णिक्केतिंज्जंतीए अप्पसागारियनिमित्तं सयं चेट्ठति । सो गोमडगसरिसं गंधं विउव्वति तहा विण | विप्परिणमति त्ति । देवो तुट्टो दिव्वं देविडिं दाएंतो उवबूहति । एवं उववूहितव्वा साहम्मिया ५ ।
थिरीकरणं ति दारं-धम्मे सीतमाणस्स थिरयरता कातव्वा । जहा - उज्जेणीए अज्जा साढो संजते कालं | करेंता णिज्जावेति, अप्पाहेति य-मए संबोधज्जाह । जहा उत्तरज्झयणेसु [ अध्य० २ नि० गा० १२३ -४१ पाइयटीका प पत्र १३३ - ३९] तहा सव्वं ६ |
वच्छलं ति दारं तं सति सामत्थे पवयणस्स कातव्वं । दिट्ठतो अज्जवइरा, आवस्सगकमेण [ चूर्णी विभाग १ पत्र ३९६, हाटी० पत्र २९५] सव्वमक्खाणगं ७ ।
पभावणे ति दारं-जति [वि] सभावतो जिणवयणं दिप्पति तहावि धम्म कहि-वादीमादीहि पभावेतव्वं । दिट्ठतो अज्जवइरेहिं, अग्गिगिह सुहुमक्काइयाणयणं जहेव आवस्सए [ चूर्णी विभाग १ पत्र ३९६, हा० १० पत्र २९५ ] | एसा पभावणा ८ ॥ ५ ॥ ८७ ॥ भणितो दंसणायारो । नाणायारो दारं-नाणधम्मनिमित्तं चेट्ठा जहो वएसकरणं नाणायारो, सो अट्ठविहो, तं जहा
काले १ विर्णये २ बहुमाणे ३ उवहाणे ४ तहा अनिण्हवणे ५ । वंजण ६ अत्थ ७ तदुभए ८ अट्ठविहो नाणमायारो ॥ ६ ॥ ८८ ॥
काले विणये० गाहा । काले त्ति दारं- जो जस्स अंगपविट्ठस्स अंगबाहिरस्स वा अज्झयणकालो भणितो १५ तम्मि काले पढंतो णाणायारे वट्टति । लोगे वि दिट्ठे-करिसगाणं कालं कालं पप्पाणं नाणाविहाणं बीजाणं निष्पत्ती भवति । लोगे वि—
१. णिक्केतितीए प्रवत्याः ॥ २ सुहुमक्काइयाणि पुष्पाणीत्यर्थः ॥ ३ विणण खं० वी० पु० सा० ॥ ४ तह य अनि वी० सा० ॥
Jain Education International
For Private & Personal Use Only
१५
www.jainelibrary.org