SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अहवा इमो संखधमओ-रायाए निग्गमकाले एगेण समावत्तीए संखो पूरितो । रण्णा तुटेण 'थक्के पूरितो' ति सहस्सं दिण्णं । सो एवं धमतो अच्छति । अण्णया राया विरेयणं पीतो पंचवनगमतीति । तेण संखो दिण्णो । परबलकोट्टरोहं वट्टति । राया संताववेगधारणेण ण तिण्णो उद्वेतुं । उहिएण सो डंडितो । तम्हा ण पढितव्वं ॥ अहवा इममुदाहरणंसिरीए मतिमं तुस्से अतिसिरिं तु ण पत्थए । अतिसिरिमिच्छंतीए थेरीए विणासिओ अप्पा ॥१॥ वाणमंतरमाराहितं, छाणाणि पल्हत्यंतीए रयणाणि जाताणि, इस्सरीभूता । चाउसालं घरं कारितं अणेगसयणा -ऽऽसण-रयणभरितं । समोसितियाए थेरीए पुच्छंतीए सिढे । ताए वि आराहितो-किं देमि ? ति । भणितं| समोसीतियाथेरीए वरो सव्वो दुगुणो भवतु । तहा जं जं पढमा चिंतेति तं तं इयरीए दुगुणं । ताए सुतं-सव्वं मह | वरातो दुगुणं । ताए चिंतितं-मम चाउस्सालं फिट्टउ, तणकुडिआ होउ । बितियाए दो चाउस्साला फिट्टा, दो तण| कुडिताओ जाताओ । पढमाए चिंतितं-एग अच्छि फुट्टउ । बितियाए दो वि फुट्टाई । एवं हत्थो पादो। सुतीय सुव्वति-एसो असंतोसस्स दोसो। तम्हा अतिरित्ते काले सज्झातो न कातव्वो, मा तहाविणासो होहिति १॥ का विणए त्ति दारं-अविणीतो विजाफलं ण पावति त्ति विणएणं पढितव्वं । उदाहरणं-सेणिओ भज्जाए भण्णति-एगखंभं जहा दुमपुफियाए [पत्र २२] २॥ बहुमाणे त्ति दारं-णाणमंतेसु भत्ती बहुमाणो य कातव्वो। को पुण भत्ति-बहुमाणगओ विसेसो १५ भावओ नाणमंतेसु णेहपडिबंधो बहुमाणो, भत्ती पुण अब्भुट्ठाणातिसेवा । एत्थ चउभंगो-भत्ती णामेगस्स णो २५ बहुमाणो ४ । भत्ति-बहुमाणविसेसणत्थमिदमुदाहरणं-एगम्मि गिरिकंदरे सिवतो। तं बंभणो पुलिंदो य __ १ थके अवसरे ॥ २ पंचवनगमतीति संज्ञा व्युत्सृजति, बेक्तिको यातीत्यर्थः ॥ ३ समोसितियाए थेरीए प्रातिवेश्मिक्या स्थविरया | | पृच्छन्त्यै ॥ ४"एत्थ चउभंगी-एगस्स भत्ती णो बहुमाणो १ एगस्स बहुमाणो णो भत्ती २ एगस्स बहुमाणो वि भत्ती वि ३ एगस्स णो बहुमाणो णो भत्ती ४।" इति वृद्धविवरणे ॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy