________________
*
-of-official
णिज्जु
अधीयाणा अणज्झाए सक्का ! किन्न निहंसि ते? । मता सग्गं न गच्छंति णणु णारद ! ते हता ॥१॥
बिइयं
तिचु
4- 0
| सामण्णपुव्वगज्झयणं
णिजुयं काले पढितव्वं । अकाले पढंतं पंडिणीता देवता छलेज । उदाहरणं-एगो साधू पादोसियं कालमतिकंताए दसका
.२० पोरुसीए कालियमणुपतोगेण पढति । 'मा पंताए छलिजिहिति' त्ति सम्मद्दिट्ठी देवता तक्ककुडं घेत्तूण तस्स पुरतो लियसुत्तं
'तकं विकायति' ति घोसेंती गता-ऽऽगताई करेति । तेण 'चिरस्स सज्झायस्स वाघायं करेति' त्ति भणिया-को
| इमो तकविक्कयकालो ? । ताए भणितो-को इमो कालियसज्झायकालो ? । ॥५१॥ संतीपदपमाणाणि परछिद्दाणि पस्ससि । अप्पणो बिल्लमत्ताणि पस्संतो वि ण पस्सति ॥१॥
[उत्तरा०नि० गा० १४०] साधू उवउत्तो, गाउं 'मिच्छा मि दुक्कडं' आउट्टो । देवता भणति-मा अकाले पढ, मा पन्तए। छलिजिहिसि॥ अहवा इदमुदाहरणंधमे धमे णातिधमे अतिधन्तं ण सोभती । जं अजितं धमतेण हारितं तं अतिधमंतेण ॥१॥
एक्को सामाइतो छेत्ते सूयरतासणत्थं सिंग धमति । तेणोवासेण चोरा गावीओ हरति । तेण समावत्तीए धंतं ।। चोरा 'कुढो आगतो' त्ति गावीओ छड्डेउं गता । तेण पभाए दर्दु नीया घेरतेण । पए धमएण छेत्तं गावीओ | य रक्खति । धमेंतो चोरेहिं परिमाणेतुं रुडेहिं पंतावितो, णीताओ य गावीओ । तम्हा काले चेव आयरियव्वो सज्झातो॥
॥५१॥
१ प्रत्यनीका विरोधिनी ॥ २ कालिकानुपयोगेन ॥ ३राई-सरिसवमेत्ताणि पर' उत. नि. गा० १४० पाठः । सूचीस्थानप्रमाणानीत्यर्थः ॥ ४ श्यामायितः रात्र्यन्धक इत्यर्थः, सामाजिक इति वा योऽर्थः ॥ ५ तेनावकाशेन ॥ ६ गृहान्तेन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org