SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पवेसेऊणं णिक्केतिजंतीए अप्पसागारियनिमित्तं सयं चेट्ठति । सो गोमडगसरिसं गंधं विउव्वति तहा वि ण] विप्परिणमति त्ति । देवो तुट्ठो दिव्वं देविढेि दाएंतो उववूहति । एवं उववूहितव्वा साहम्मिया ५। | थिरीकरणं ति दारं-धम्मे सीतमाणस्स थिरयरता कातव्वा । जहा-उजेणीए अजासाढो संजते कालं करेंता णिज्जावेति, अप्पाहेति य-मए संबोधेज्जाह । जहा उत्तरज्झयणेसु [ अध्य. २ नि० गा० १२३-४१ पाइयटीका पत्र १३३-३९] तहा सव्वं ६। _ वच्छल्लं ति दारं-तं सति सामत्थे पवयणस्स कातव्वं । दिद्रुतो अजवइरा, आवस्सगकमेण [चूर्णी | विभाग १ पत्र ३९६, हाटी० पत्र २९५] सव्वमक्खाणगं ७। पभावणे त्ति दारं-जति [वि सभावतो जिणवयणं दिप्पति तहावि धम्मकहि-वादीमादीहि पभावेतव्वं । क दिट्ठतो अजवइरेहिं, अग्गिगिहसुहमक्काइयाणयणं जहेव आवस्सए [चूर्णी विभाग १ पत्र ३९६, हाटी० १०॥ | पत्र २९५] । एसा पभावणा ८॥५॥८७॥ भणितो दंसणायारो । नाणायारो दारं-नाणधम्मनिमित्तं चेट्टा जहो कवएसकरणं नाणायारो, सो अट्ठविहो, तं जहा काले १ विणये २ बहुमाणे ३ उवहाणे ४ तहा अनिण्हवणे ५। वंजण ६ अत्थ ७ तदुभए ८ अट्ठविहो नाणमायारो॥६॥ ८८॥ काले विणये० गाहा। काले त्ति दारं-जो जस्स अंगपविट्ठस्स अंगबाहिरस्स वा अज्झयणकालो भणितो १५ तम्मि काले पढंतो णाणायारे वट्टति । लोगे वि दिटुं-करिसगाणं कालं कालं पप्पाणं नाणाविहाणं बीजाणं निप्पत्ती भवति । लोगे वि १णिकेतिजंतीए प्रसुवत्याः ॥ २ सुहुमक्काइयाणि पुष्पाणीत्यर्थः ॥ ३ विणए खं० वी० पु० सा०॥४ तह य अनि वी० सा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy