________________
अणिण्हवे ति दारं-जं जस्स सगासे सिक्खितं तं तहेव भाणितव्वं । वायणारियं णिण्हवंतस्स इहेव परलोए वा नत्थि कल्लाणं । उदाहरणं-एगस्स पहावियस्स छुरघरगं विजाए आगासे अच्छति । तं परिव्वाओ * बहूहिं उस्सप्पणातीहिं लटुं विजं अण्णत्थ गंतुं तिदंडेण आगासगतेण लोएण पूतिजति । रण्णा पुच्छितो-किं|
विजातिसतो? तवातिसतो? । भणति-विजातिसतो । कतो आगमो ? त्ति । 'हिमवंते महरिसीसगासातो' ति तिडंडं खडखडेंतं पडितं । एवं जो वि अप्पगासो आयरितो सो वि ण णिण्हवितव्यो ५॥
वंजणे त्ति दारं-वंजणमक्खरं, तेहिं वंजणेहिं निप्फण्णं सुत्तं तं सुत्तं पागतं सक्कयं करेति, जहा-"धर्मों के मङ्गलमुत्कृष्टम्" एवमादि । तस्सेव वा अत्थस्स अण्णाणि वंजणाणि करेति, जहा-"पुण्णं कल्लाणमुक्कोसं दया | संवर-णिज्जरा ।” एवं ण कातव्वं । किं कारणं ? वंजणविसंवाते अत्थविसंवातो, अत्यविणासे चरणविणासो, चरणविणासे मोक्खाभावो, मोक्खाभावे णिरत्था दिक्खा, अतो वंजणमण्णहा ण कायव्वं ६॥
अत्थो त्ति. दारं-तेसु चेव वंजणेसु अण्णं अत्थं विकप्पेति । जहा-"आवंती केया वंती लोगसि विप्परामसति" [आचाराङ्ग श्रु०१ अ० ५ उ० १ सू०१] एतस्स अत्थं विसंवाएति-'आवंती' देसो तत्थ 'केया' रजू कूवे पडिता तं लोगो 'विप्परामसति' मग्गति, एरिसो अन्थविसंवातो ण कातन्वो ७॥
उभए त्ति दारं-जत्थ सुत्तं पि अत्थो वि विणस्सति तं उभयं । जहाधम्मो जंगलसुक्कम्हो अहिंसा पव्वतमस्तके । देवा वि तस्स णस्संति जस्स धम्मे सदा मती ॥१॥ अहाकडेहिं रंधेति कडेहिं रहकारिणो । एवमादिसुत्तत्थविसंवातो ८॥६॥८८॥ चरित्तायारो त्ति दारं । सो अट्ठविहो । तं०
द.का.१४|
१ उत्सर्पणादिभिः सत्कार-सेवादिभिरित्यर्थः ॥ २ पूज्यते ॥ ३ "अप्पागमो” इति वृद्ध० हाटी० च ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org