SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ तिचु बिइयं सामण्णपुव्वगज्झयणं ण्णिजयं दसकालियसुतं ॥५३॥ पणिहाणजोगजुत्तो पंचहिं समितीहिं तिहि य गुत्तीहिं । एस चरित्तायारो अट्टविहो होइ णायचो ॥७॥ ८९॥ पणिहाणजोगजुत्तो० गाहा । पणिहाणं अज्झवसाणं, तेण अज्झवसाणजोगेण जुत्तो, यदुक्तं मनसा, अहवा तिविहेण वि करणेणं जुत्तो पणिहाणजोगजुत्तो। भणियं च गोविंदवायएहिं___ काए वि हु अज्झप्पं सरीर-वायासमन्नियं चेव । काय-मणसंपउत्तं अज्झप्पं किंचिदाहंसु ॥१॥ समितीतो रितादिता ना । गुत्तीओ मणगुत्तीयादियाओ तिण्णि । समिति-गुत्तिविसेसो-समं पवत्तणं समिती, णिरोधो गुत्ती ॥७॥ ८९ ॥ तवायारो दारं पारसविहम्मि वि तवे सभितर बाहिरे कुसलदिढे । अगिलाए अणाजीवी णायव्वो सो तवायारो ॥ ८॥९॥ बारसविहम्मि वि तवे० गाधा । तवो बारसविहो वि जहा दुमपुप्फिताए [पत्र १२] । कुसलदिट्ठो तित्थकरदिट्ठो । अगिलाए अद्दीणो । अणाजीवी ण तवमाजीवति लाभ-पूयणादीहिं ॥ ८॥९॥ वीरियायार इति दारं-अट्ठविहे दंसणायारे अट्ठविहे णाणायारे अट्ठविहे चरित्तायारे बारसविहे तवे, एतेसु छत्तीसाए कारणेसु जं असढमुज्जमति एस वीरियायारो। अणिगृहितबल-विरिओ परक्कमति जो जहत्तमाउत्तो। झुंजइ य जहाथामं णायव्वो वीरियायारो॥९॥९१ ॥ आयारो गओ॥ अणिरहित० गाधा । पाढोक्तार्था ॥९॥ ९१ ॥ एस वीरियायारो । आयारो समत्तो । कहादारं१ ईर्यादिकाः ॥ २ ना इति पञ्चसङ्ख्याद्योतकोऽक्षराङ्कः॥ ३ अगिलाइ खं० वी० सा० । अगिलाय पु० ॥ ४ य अहा खं० ॥ ॥५३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy