________________
Wor
णिजु-१५
पढमा
रहवका
साधुधम्माभिणंदिणा जणेण पुट्विं माणितो धम्मपरिभट्ठो माणणाभावे स पच्छा परितप्पति । अंजलिपग्गहसिरकम्मा-ऽऽसणप्पदाणादि महंततरे जोग्गं वंदणं, वत्थ-भत्तादिप्पदाणमुभयजोगं पूयणं, सदाणगुणुक्त्तिणामुण्णतिकरणं जुवजोग्गं मागणं, बंदण-पूयण-माणणाणं अध विसेसो ॥७॥ धम्मपरिचागाणंतरं वंदण-पूयणमाणणविरहितस्स जधा पच्छातावदुक्खं भवति तमुवदिटुं। उत्तरकालमवि वयापरिणाम-तग्गतकिलेसोवदरिसणत्थं भण्णति
त्तिचुण्णिजयं दसकालियसुत्तं
-actor
| चूलिया
॥२५५॥
५३०. जता य थेरयो होति समतिकंतजोव्वणो ।
मच्छो गलं गिलित्ता वा स पच्छा परितप्पति ॥ ८ ॥
५३०. जता य थेरयो होति. सिलोगो । जता जम्मि काले । चसद्दो पुव्वभणितपच्छातावकारणसमुच्चये । पढमवयपरिणामेण थेरयो होति दूरसमतिकंतजोव्वणो। निदरिसणं-से मच्छो गलं गिलित्ता वा जलचरसत्तविसेसो मच्छो णाम थोवोवजीवि व्व बडिसामिसबद्धलोभेण गलमब्भवहरिऊण गलगे सुतिक्खलोहकीलगविद्धो थलमुवणीयो गलगिलणातो पच्छा परितप्पति। एवं सो बलिसा-ऽऽमिसत्थाणीयमंदकामभोगाभिलासेण धम्मपरिचागी पच्छा परितप्पति ॥८॥ थेरभावे जधाजातीयाणि विसेसेण दुक्खाणि संभवंति तदुपदर्शनार्थ भण्णति
॥२५५॥
१“वत्थ-पत्तादिप्पयाण-" वृद्ध०॥ २ परिमाणत मूलादर्श ॥ ३ मच्छो व्व गलं गिलित्ता स खं १-२-३-४ जे० शु० हाटी० अव० । खं ४ व। जे० गिलं। शु० गलिं॥ ४ थोवोचजीवोवजिव्वपडिसा मूलादर्श ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org