SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Wor णिजु-१५ पढमा रहवका साधुधम्माभिणंदिणा जणेण पुट्विं माणितो धम्मपरिभट्ठो माणणाभावे स पच्छा परितप्पति । अंजलिपग्गहसिरकम्मा-ऽऽसणप्पदाणादि महंततरे जोग्गं वंदणं, वत्थ-भत्तादिप्पदाणमुभयजोगं पूयणं, सदाणगुणुक्त्तिणामुण्णतिकरणं जुवजोग्गं मागणं, बंदण-पूयण-माणणाणं अध विसेसो ॥७॥ धम्मपरिचागाणंतरं वंदण-पूयणमाणणविरहितस्स जधा पच्छातावदुक्खं भवति तमुवदिटुं। उत्तरकालमवि वयापरिणाम-तग्गतकिलेसोवदरिसणत्थं भण्णति त्तिचुण्णिजयं दसकालियसुत्तं -actor | चूलिया ॥२५५॥ ५३०. जता य थेरयो होति समतिकंतजोव्वणो । मच्छो गलं गिलित्ता वा स पच्छा परितप्पति ॥ ८ ॥ ५३०. जता य थेरयो होति. सिलोगो । जता जम्मि काले । चसद्दो पुव्वभणितपच्छातावकारणसमुच्चये । पढमवयपरिणामेण थेरयो होति दूरसमतिकंतजोव्वणो। निदरिसणं-से मच्छो गलं गिलित्ता वा जलचरसत्तविसेसो मच्छो णाम थोवोवजीवि व्व बडिसामिसबद्धलोभेण गलमब्भवहरिऊण गलगे सुतिक्खलोहकीलगविद्धो थलमुवणीयो गलगिलणातो पच्छा परितप्पति। एवं सो बलिसा-ऽऽमिसत्थाणीयमंदकामभोगाभिलासेण धम्मपरिचागी पच्छा परितप्पति ॥८॥ थेरभावे जधाजातीयाणि विसेसेण दुक्खाणि संभवंति तदुपदर्शनार्थ भण्णति ॥२५५॥ १“वत्थ-पत्तादिप्पयाण-" वृद्ध०॥ २ परिमाणत मूलादर्श ॥ ३ मच्छो व्व गलं गिलित्ता स खं १-२-३-४ जे० शु० हाटी० अव० । खं ४ व। जे० गिलं। शु० गलिं॥ ४ थोवोचजीवोवजिव्वपडिसा मूलादर्श ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy