SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ५२८. जता य पूतिमो होति. सिलोगो । जतासद्दो चसद्दो य पुबभणिता । पूयिमो पूयणारिहो यदुक्तं पूज्यो होति जं एवं स भवति । ओहावणाणंतरं च पच्छा स भवति अतधाभूतो अपूतिमो। पूयणसुहलालितो | तस्साभावे राया व रजपब्भट्ठो राया इव राया व, जधा कोति मंडलिकं महामंडलिकं सव्वभूमिपत्थिवत्तणं वा का पाविऊण पुणो अपुण्णोदयमणुभवमाणो केणति कारणेण ततो रज्जातो अच्चत्थं भट्ठो पन्भट्ठो परितप्पति, तथा सो ५ पूजणीयो अपूयणीयत्तमुवगतो समणधम्मपन्भट्ठो पच्छा परितप्पति॥६॥जधा रायत्थाणपरिभंसातो तहा अण्णतो महामणुस्सत्थाणातो अवसातिजमाणस्स महादुक्खमेव भवति ति णिदरिसंतेहि भण्णति ५२९. जता य माणिमो होति पच्छा होति अमाणिमो । _ 'सेट्ठि व्व कब्बडे छूढो स पच्छा परितप्पति ॥ ७॥ ५२९. जता य माणिमो होति. सिलोगो । जता इति सह चसद्देणोववणितं । तत्थ माणिमो | माणणजोग्गो माणणीयो । जता सो सीलप्पसादेण महतामवि माणणीयो, अतहाभूतो पच्छा स भवति [अमाणिमो | अमाणणीयो,] तदाऽस्मात् माणणीयभावविगमात् सेट्टि ब्व कब्बडे छूढो रायकुललद्धसम्माणो समाविद्धचे?णो वणिग् गाममहत्तरो य सेट्ठी, चौड-चौबग-कूडसक्खिसमुब्भावितदुव्ववहारौरंभं कब्बडं, जहा सेट्टी तम्मि छूढो विभवहरणा-ऽयसदूमितो परितप्पति । अधवा कब्बडं कुणगरं, जत्थ जल-थलसमुब्भवविचित्तभंडविणिओगो णत्थि तम्मि 'एत्थ वसितव्वं 'ति रायकुलणिओगेण छूढो कयवियाभावे विभवोपभोगपरिहीणो जधा सो, तधा १ सेट्टीव क ख ४ जे० । सेट्टी वा क खं १ ॥२ वाडवोवगकूड वृद्ध० ॥ ३ 'रारंभो मूलाद” ॥ ४ क्यभावविभवोभोग मूलादर्शे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy