________________
पढमा
तिचु
रइवका
चूलिया
ण्णिजुयं दसकालियसुत्तं
॥२५४॥
सावगधम्मातो वि भट्ठो। काम-भोगसाधणविरहितो रागोदयावसाणे स पच्छा परितप्पति स इति धम्मपरिच्चागी पच्छा इति उत्तरकालं सारीर-माणसेहिं दुक्खेहिं सव्वतो तप्पति परितप्पति॥४॥ ओहाइयस्स इहभव एवाणेगदोसणिदरिसणत्थं पुणो भण्णति५२७. जता य बंदिमो होति पच्छा होति अवंदिमो ।
देवता वा चुता ठाणा स पच्छा परितप्पति ॥ ५॥ ५२७. जता य वंदिमा होति. सिलोगो। जता इति एस निवातो, यस्माद् एतस्स अत्थे वट्टति । चसदो इंदस्स छमापडणसमुच्चये, तहाजातीयं चेव इदमवि। वंदिमो वंदणिज्जो, 'सीलत्थितोऽय' मिति राय-रायमत्तादीणमवि वंदणारिहो। तहाहोऊण सीलपरिक्खलणाणतरं पच्छा 'सीलगुणविरहितो' इति होति अवंदिमो सक्कारसमुचितो ण । तदलाभे देवता वा चुता ठाणा देवता इति पुरंदरं मोत्तूण अण्णो देवविसेसो सट्ठाणातो परिपडतो माणसं महादुक्खमणुभवति । वासद्दो उवमाणत्थस्स इवसदस्स अत्थे, तेण जधा सा देवता देवताठाणातो चुता एवमेव सो ओधावितो संजमावसप्पणातो अणंतरं पच्छा माणसातिगेण दुक्खेण समंततो तप्पति ॥५॥ इंद-देवतापडणातो अपञ्चक्खातो फुडतरं पञ्चक्खमोधावणदोसनिदरिसणमुब्भावितेहिं भण्णति५२८. जता य पूतिमो होति पच्छा होति अपूतिमो ।
राया व रज्जपब्भट्ठो स पच्छा परितप्पति ॥ ६ ॥
*॥२५४॥
१ देवया व चुयट्ठाणा खं १-२-४ जे० हाटी० अव० । देवया व चुया ठाणा शु० । देवया वऽभुयट्ठाणा खं ३ ॥ २ अवंदणीओ मूलादर्शे ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org