SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ dvapaded a जता य जधती धम्मं० सिलोगो । जता इति जम्मि चेव काले, चसद्दो पुच्वभणितकारणसमुच्चये, धम्मो सुतधम्मो चरित्तधम्मो य, तं जता जधति परिचयति । ण अज्जे अणज्जा मेच्छादयो, जो तथा चेद्वितो सो अणज्ज इव अणज्जो । तं किमत्थं परिचयति ? माणुस्सगकाम-भोगनिमित्तं भोगकारणा। से तत्थ, से इति जो धम्मपरिचागकारी तत्थेति तीए लहुसगकाम-भोगलिच्छाए मुच्छिते गढिते अज्झोववण्णे बाले इति जे मंदविण्णाणे आतती आगामी कालः तं णावबुज्झति, आततिहितं आयतिक्षममित्यर्थः णावबुज्झति ण परियच्छति । केयी भणंति-. आयती गौरवं तं णावबुज्झति जधा-मम सामण्णपरिभट्ठस्स एवं मंदा आयतीति ॥३॥ अणवबुद्धायतीको य कामभोगमुच्छितो धम्म परिचतिऊण ५२६. जदा य ओधातियो होति इंदो वा पंडितो छमं । सव्वधम्मपरिब्भट्ठो स पच्छा परितप्पति ॥ ४ ॥ s ५२६. जदा य ओधातियो० सिलोगो। जदा य जम्मि काले। चसद्दो पुव्वकारणसमुच्चये ओधावणं अवसप्पणं, तं पुण पव्वजातो जता अवसरितो भवति । तस्स ओहातियस्स सतो अवत्थंतरनिदरिसणत्थं भण्णति—इंदो वा पडितो छमं इंदो सक्को देवेसो, वा इति उवमा, पडितो परिभट्ठो, छमा भूमी तत्थ पडितो। अँधा विधं | इंदस्स महतो विभवातो पचुतस्स भूमिपडणं तधा तस्स परमसुहहेतुभूतातो जिणोवदिट्ठातो धम्मातो अवधावणं । एवं च सव्वधम्मपरिग्भट्ठो जं चिरमवि वतधारणं कतं जावजीवितपइण्णालोवे तं निप्फलं, कतं पुण्ण सव्वं परिभट्ठ भवति । अहवा जे लोइया पुण्णपरिकप्पणविसेसा तेहिंतो वि परिभट्ठो सव्वधम्मपरिभट्ठो। पमातित्तणेण वा १ जया ओहाविओ खं ३ जे० विना सर्वासु सूत्रप्रतिषु हाटी० अव० ॥ २ पलितो जे० ॥ ३ यथा ह्यत्र ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy