SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ णिजुत्तिचु पढना | रइवक्का | चूलिया ण्णिजयं दसकालियसुत्तं ॥२५३॥ एते तिण्णि वि दोसा न होति अणगारवासम्मि १०।१२।१४ ॥३॥ साधारणा य भोगा १५ पत्तेयं पुण्ण-पावफलमेवं १६ । जीयमवि माणवाणं कुसग्गजलचंचलमणिचं १७ ॥४॥ णत्थि य अवेदयित्ता मोक्खो कम्मस्स निच्छओ एसो १८। पदमट्ठारसमेतं वीरवयणसासणे भणितं ॥५॥ सविसेसमुपदिडेसु रतिवक्कादेसु पडिसमाणणत्थमुत्तरपडिसंधाणत्थं च भण्णति—अट्ठारसमं पदं भवति ॥२॥ ५२५. भवति य एत्थ सिलोगो जता य जैधती धम्म अणज्जो भोगकारणा। से तत्थ मुच्छिते बाले आतती णावबुज्झति ॥३॥ ५२५. भवति य एत्थ सिलोगो। भवति विजते। चसद्दो समुच्चये । एत्थेति एतम्मि चेव धम्मरतीवयणे पदोवदिट्ठस्स अत्थस्स सदिटुंतस्सोवदंसणत्थं सिलोगो । तं जधा ॥२५३॥ १ चयइ सर्वासु सूत्रप्रतिषु ॥ २ भवियत्थ पत्थ मूलादर्श ॥ ३ "भवति चात्र श्लोकः” अत्रेति अष्टादशस्थानार्थव्यतिकरे, उक्ता-ऽनुक्तार्थसङ्ग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततः श्लोकजातिरनेकदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः।" हरिभद्रपादाः स्ववृत्तौ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy