________________
| कोडल्लए “क्रिया हि द्रव्यं विनयति नाद्रव्यम्" [१.४.५.] एवं वेदयित्ता मोक्खो, नत्थि अवेदयित्ता [इति ण पुणरुत्तया । अधवा तवेणं बारसविहेण जिणोवइद्वेण तवसा वा झोसइत्ता झूसणं निद्दहणं, तहा वा मोक्खो। तत्थ जं वेदयित्ता विमोक्खणं तमुदयपत्तस्स कम्मुणो महापरिकिलेसेण, तवसा तु झूसणं अणुदिण्णोदीरणदोसनीहरणमिव लहुतरं । अणुभवणेण य विमोक्खणे आसयसंताणेण पुणरुपचय इति दरिदरिणसमुद्धरणदाणे इव अणमोक्ख एव । अतो कम्मनिज्जरणत्थं तवसि समासतो वा दसविधे समणधम्मे करणीया रती।
जं मुञ्चति अणुभवणेण जदि व तवसा कडाण कम्माण । तम्हा तवोधणोवजणम्मि धम्मे रतिं कुणह ॥१॥ लह ॥ एवं धम्मे रतिजणणवयणं अट्ठारसमं ति ठाणं, एतदेव अट्ठारसमं पदं भवति । एत्थ इमातो वृत्तिगतातो पदुद्देसमेत्तगाधाओ । तं जहा
दुक्खं च दुस्समाए जीवियु जे १ लहुसगा पुणो कामा २। सातिबहुला मणुस्सा ३ अचिरट्ठाणं चिमं दुक्खं ४ ॥१॥ ओमजणम्मि य खिंसा ५ वंतं च पुणो निसेवियं भवति ६ । अहरोवसंपया वि य ७ दुलभो धम्मो गिहे गिहिणो ८॥२॥ नियंति परिकलेसा ९ बंधो ११ सावजजोगि गिहवासो १३।
१“अणुभवणेण विमोक्खणं असंतत्तणेणं दरिद्दरिणसमुद्धरणमिव अणमोक्ख एव।" इति वृद्धविवरण पत्र ३५८ ॥ २ “गुणभवणे रिणमोक्खो जइ वा तवसा कडाण कम्माणं । तम्हा तवोवहाणे अज्जेतब्वे रति कुणह ॥१॥” इतिरूपा गाथा वृद्धविवरणे ॥ ३लत इति अष्टादशासूचकोऽक्षराकः अष्टादशेत्यर्थः ॥ ४“निवयंति परिकिलेसा ९" इति गाथापूर्वार्द्धन सोपलेशः ९बन्धः ११ सावद्ययोगः १३ इति नवमैकादश-त्रयोदशानां दोषरूपाणां त्रयाणां पदानां ग्रहणम्, “एते तिण्णि वि दोसा" इत्युत्तरार्द्धन च निरुपक्लेशः १० मोक्षः १२ अनवद्यभावः १४ इति दशम-द्वादश-चतुर्दशानां दोषाभावरूपाणां त्रयाणां पदानां सङ्ग्रह इति ज्ञेयम् ॥
द०का०६४
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org