________________
णिज्जु
पढमा
तिचु
| रइवक्का चूलिया
ण्णिजयं दसकालियसुत्तं
॥२५२॥
काम-भोगाण आराध(धार)णभूता आउ-प्राणा, ते य जीवितं । से वि य
अणिचे मणुयाण जीविते । णियतं णिचं, ण णिचमणिच्चं । मणुया मणुस्सा एव, तेसिं जीवित- | मणिचं । खणिकताविसेसता दिटुंतण णिदरिसिजति--कुसग्गजलबिंदुचंचले दब्भजातीया तृणविसेसा कुसा, तेसिं अग्गाणि सुसण्हाणि भवंति, तेसु ओस्सायातिजलबिंदवो अतीव चंचला मंदेणावि वादुणा प्रेरिता पडंति, तहा मणुयाण जीविते अप्पेणावि रोगादिणोवक्कमविसेसेण संखोभिते विलयमुपयाति, अतो कुसग्गजलबिंदुचंचले। एवंगते जीविते को कामभोगाभिलासो ? इति धम्मे रती धारणीया।
जीवितमवि मणुयाणं कुसग्गजलबिंदुचंचलं जम्हा। तम्हा का मणुयभवे रति त्ति धम्मे रतिं कुणह॥१॥ ला॥ कुसग्गजलबिंदुचंचलस्स जीवितस्स अत्थे---
बहुं च खलु पावं कम्मं पगडं, पावाणं च खलु भो ! कडाणं कम्माणं पुब्बिं दुचिण्णाणं दुप्परकंताणं वेदयित्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता । बहुं पभूतं । चसद्दो पुबकारणसमुच्चये । खलुसद्दो विसेसणे । एवं विसेसयति--पावं सव्वं कम्मं कम्मं पुण पुण्णं पावं च, तं बहुं च पावं कम्म पगडं पगरिसेण कडं पकडं। पावाणं च खलु, इह खलुसद्दो पूरणे, भो! इति सीसामंतणं, कडाणं सयमुपचिताणं, पुट्विं पढमकालमणंतेसु भवग्गहणेसु राग-दोसवसगतेहिं दुदु चिण्णाणं दुच्चिण्णाणं, पुव्वमेव मिच्छादरिसणा-ऽविरती-प्रमाद-कसाय-जोगेहिं दुट्टपरकंताणं दुप्परकंताणं, तेसिं वेदणेण तेहिंतो मोक्खो अतो वेदइत्ता मोक्खो । अवंझाण अवंझओपदरिसणत्थं भण्णति-णत्थि अवेदयित्ता। फुडाभिहाणत्थं वा अपुणरुत्तं, जहा
॥२५॥
१ आधारभूता वृद्धविवरणे ॥ २ अवश्यायादिजलबिन्दवः ॥ ३ ला इति सप्तदशेत्यर्थः ॥ ४ अवन्ध्यतोपदर्शनार्थम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org