________________
घरवासम्मि य बंधो मोक्खो संभवति जेण परियाए । मोक्खत्थं तेण रइं धम्मे जिणदेसिए कुणह ॥१॥र्ल२॥
एवं च तत्थ बंधो संभवति जतो-सावजे गिहवासे। सह अवजेण सावजं । अवजं पुण गरहितं । |तं च
पाणवध मुसावादे अदत्त मेहुण परिग्गहे चेव । एतमर्वजं भणितं सह तेण उ होति सावजं ॥१॥ ५ अधवा “मिच्छत्तं अविरति."गाधा ॥२॥ ले ३॥
ततो वैधम्मेण-अणवज्जो परियायो। पाणातिवातादिअवजविरहितो अणवजो परियायो। सावज्जो गिहवासो अणवज्जो जेण होति परियाओ। तेणाणवज्जमोक्खत्थताए धम्मे रतिं कुणह ॥१॥लका॥
किंच-जेसि कते कम्मबंधणमिच्छति ते--बहुसाधारणा गिहीणं कामभोगा । सामण्णं साधारणं, बहहि चोर-ऽग्गि-तक्कर-रायकुलादीहि सामण्णा बहुसाधारणा, एवंविधा गिहीणं कामभोगा।
न य तित्तिकरा भोगा बहुजणसाधारणा य जं कामा । तम्हा नीसामण्णे होतु रती भे थिरा धम्मे ॥१॥र्तृत ॥
साधारणाण भोगाण उवजणे जं कम्ममारभते तं पुण–पत्तेयं पुण्ण-पावं । एगमेगं प्रति पत्तेयं, दारा-5 | वच्च-सयण-मित्तादीण वि अत्थे कतं कम्मं पावं जो कारओ तमेवाणुयाति, ण दारादीणमण्णमेगं संविभागेण वा । एवं पुण्णमवि ।
दारादीण वि अत्थे कतस्स पत्तेयमेव संबंधो । मोत्तूण दारमादीणि तेण धम्मे मतिं (रति) कुणह ॥१॥र्लफ्र॥
१ल.२ द्वादशेत्यर्थः ॥ २'वज्जं सह तेण होति तम्हा उ सावज्जं वृद्ध०॥ ३ इयं हि गाथा कुतोऽपि शास्त्रान्तरान्नोपलब्धेति | न पूरिता ॥ ४ ल.३ त्रयोदशेत्यर्थः ॥ ५ लण्का चतुर्दशेत्यर्थः॥ ६ लर्तृ पञ्चदशेत्यर्थः ॥ ७ लफ षोडशेत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org