SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ पढमा RA णिज्जुत्तिचुण्णिजयं दसकालियसुत्तं रइवका चूलिया ॥२५॥ 88881819-08-08-28-01 - वाणिज-सेवादयो णेह-लवण-तंडुला-ऽऽच्छादणसमुप्पायणे बहवे परिक्वेसा इति सोवक्केसे गिहवासे । तमेवंगतं जाणिऊण धम्मे रती करणीया॥ वित्तिविधाणनिमित्तं सोवक्केसो जतो घरावासो । मोत्तृण धरावासं तम्हा धम्मे रतिं कुज्जा ॥१॥ॐ॥ ततो विरुद्धधम्मे य णिरुवकेसे परियाए । निग्गतो उवक्केसो जतो सो णिरुवकेसो पुवभणितोवक्केसविरहिततया। सव्वतो आतो परियातो, समंतयो पुण्णागमणं । पव्वज्जासहस्सेव अवन्भंसो परियातो, तत्थ उवक्केसो ण संभवतीति [धम्मे] रती करणीया। णिरुवक्केसायासो परियायो जं इहेव पच्चक्खं । परियाते तेण रतिं करेह विरता अधम्माओ॥१॥ले दुल्लभधम्मे य सदारंभपरे बंधो गिहवासो। बंधणं बंधो । गिहेसु वासो गिहवासो । गिहं पुण दारमेव, दारभरण-पोसणनिमित्तमसुहकम्मपवत्तस्स कोसकारकीडगस्सेव कोसगेण अट्टविहमहाकम्मकोसेणं संभवति बंधो, अतो तेण बंधहेतुभूतातो गिहवासातो विरतेण सदा धम्मे रती करणीया। घरचारगबंधातो कम्मट्ठगबंधहेतुभूतातो । विरमह रतिं च धम्मे करेह जिणवीरभणितम्मि ॥१॥ ले १ ॥ परिचत्तसव्वारंभे य-मोक्खे परियाए । विमोत्ती मोक्खो। परियातो पुव्वभणितो। तम्मि परियाए सति अट्ठविधकम्मणिगलसंकलासु झाणपरसुप्पयोगविषयासु जीवस्स सतो भवति णिरवायो मोक्खो परियाए। -3-800-rectorate ॥२५॥ १ ॐ नवेत्यर्थः ॥ २ ल० दशेत्यर्थः ॥ ३ लु १ एकादशेत्यर्थः ॥ ४ ध्यानपरशुप्रयोगविहतासु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy