________________
पढमा
RA
णिज्जुत्तिचुण्णिजयं दसकालियसुत्तं
रइवका चूलिया
॥२५॥
88881819-08-08-28-01
- वाणिज-सेवादयो णेह-लवण-तंडुला-ऽऽच्छादणसमुप्पायणे बहवे परिक्वेसा इति सोवक्केसे गिहवासे । तमेवंगतं जाणिऊण धम्मे रती करणीया॥
वित्तिविधाणनिमित्तं सोवक्केसो जतो घरावासो । मोत्तृण धरावासं तम्हा धम्मे रतिं कुज्जा ॥१॥ॐ॥ ततो विरुद्धधम्मे य
णिरुवकेसे परियाए । निग्गतो उवक्केसो जतो सो णिरुवकेसो पुवभणितोवक्केसविरहिततया। सव्वतो आतो परियातो, समंतयो पुण्णागमणं । पव्वज्जासहस्सेव अवन्भंसो परियातो, तत्थ उवक्केसो ण संभवतीति [धम्मे] रती करणीया।
णिरुवक्केसायासो परियायो जं इहेव पच्चक्खं । परियाते तेण रतिं करेह विरता अधम्माओ॥१॥ले दुल्लभधम्मे य सदारंभपरे
बंधो गिहवासो। बंधणं बंधो । गिहेसु वासो गिहवासो । गिहं पुण दारमेव, दारभरण-पोसणनिमित्तमसुहकम्मपवत्तस्स कोसकारकीडगस्सेव कोसगेण अट्टविहमहाकम्मकोसेणं संभवति बंधो, अतो तेण बंधहेतुभूतातो गिहवासातो विरतेण सदा धम्मे रती करणीया।
घरचारगबंधातो कम्मट्ठगबंधहेतुभूतातो । विरमह रतिं च धम्मे करेह जिणवीरभणितम्मि ॥१॥ ले १ ॥
परिचत्तसव्वारंभे य-मोक्खे परियाए । विमोत्ती मोक्खो। परियातो पुव्वभणितो। तम्मि परियाए सति अट्ठविधकम्मणिगलसंकलासु झाणपरसुप्पयोगविषयासु जीवस्स सतो भवति णिरवायो मोक्खो परियाए।
-3-800-rectorate
॥२५॥
१ ॐ नवेत्यर्थः ॥ २ ल० दशेत्यर्थः ॥ ३ लु १ एकादशेत्यर्थः ॥ ४ ध्यानपरशुप्रयोगविहतासु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org