________________
g
@
8
-*-*-88
-
-
५३१. पुत्त-दारपंरिक्किण्णो मोहसंताणसंतयो ।
पंकोसण्णो जहा णागो स पच्छा परितप्पति ॥९॥ ५३१. पुत्तदारपरिक्किण्णो० सिलोगो । पुत्ता अवच्चाणि दारा भजा, पुत्त-दुहिता-भजातीहिं संबंधीहिं * परिकिण्णो परिवेढितो। तेहिं परिकिण्णो दंसण-चारित्तमोहणमणेगविधं कम्मं अविण्णाणं च मोहो तस्स संताणो
अवोच्छित्ती तेण मोहसंताणण समधिद्वितो मोहसंताणसंतयो। निदरिसणं-पंकोसण्णो जहा णागो पंको चिक्खल्लो तम्मि खुत्तो पंकोसण्णो, जधा इति जेण प्रकारेण णागो इति हत्थी । जधा परिजिण्णो हत्थी अप्पोयगं पंकबहुलं पाणियत्थाणमवगाढो अणुवलब्भ पाणियं पारं च 'किमहमवइण्ण ?' इति परितप्पति, तथा सो ओहाइओ पच्छा थेरभावे पुत्त-दारभरणवावडो परिहीणकामभोगासंगो उत्तरकालं समंतयो तप्पति ॥९॥ थेरभावपरिहीणुच्छाहो पुत्त-दारभरण-पोसणासमत्थो धातुपरिक्खयपरिहीणकामभोगपिवासो पञ्चागतसंवेगो संजमाधिकारणट्ठचेट्ठो बहुविधमणुतप्पमाणो विसेसेण इमं ओधावणपच्छाणुतावगतं चिंतयति । जधा
५३२. अज याहं गणी होंतो भावितप्पा बहुस्सुतो।
जति हं रमंतो परियाये सामण्णे जिणदेसिते ॥१०॥
१ एतत्सूत्रश्लोकात् प्राक् सर्वासु सूत्रप्रतिषु अयं सूत्रश्लोकोऽधिको दृश्यते-जया य कुकुडूंबस्स कुतत्तीहि विहम्मइ । हत्थी व बंधणे बद्धो स पच्छा परितप्पइ ॥ नायं सूत्रश्लोकः अगस्त्यचूर्णी वृद्धविवरणे हरिभद्रसूरिवृत्तौ च व्याख्यातोऽस्ति । यद्यपि मुद्रितहरिभद्रवृत्तौ अस्य सूत्रश्लोकस्य व्याख्या वर्तते, किञ्च प्राचीनतमेष्वादशॆषु नोपलभ्यतेऽस्य व्याख्या । अवचूरीकृता सुमतिसाधुना तु एष श्लोको व्याख्यातो दृश्यत इति ॥ २ परिकिण्णो खं ३ अचू० विना सर्वास सूत्रप्रतिषु । 'परीकिपणो वृद्ध० ॥ ३ज ताऽहं वृद्ध० हाटी० अव० । अजत्ते हं वृद्धपा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org