________________
अस्सा आगच्छंति, एवमविसेसाभिधाणे कयायि मिस्साणि वि भवतीति मुसा । अतो जाव णं ण विजाणेज्जा ताव जाति त्ति आलवे, जहा गोणजातीयादीणि दीसंति । एत्थ चोदेति - णणु ए[ गिंदिय - ]विगलिंदिएसु | पुढविमादिसु पासाण - तुसारंगार - वायु-णग्गोह संख-कुंथु भमरातिसु पुल्लिंगप्पओगो, तहा मट्टिया - ओस्सा - जाला - वातोलीचिंचा- सिप्पि - पिपीलि-मक्खिगातिसु य इत्थिलिंगणिद्देसो, सति णपुंसगत्तणे ण य जातिप्पयोगो पासाणजातियाति पं तत्थ कहं ण मुसा ? । आयरिया भणति - लोगप्पसिद्धीए जणपदसच्चमिति ण दोसो | पंचिंदिएसु पुण विचित्तलिंगेसु लोगे वि नियमो अस्थि - जहा ग्राम्यपश्यसद्धेष्वतरुणेषु स्त्री इति, तत्थ 'अयाणगा एते' त्ति परिभवदोसो संभवतीति अविजाणितूण जातिवयणं, णाते विसेसो वत्तव्वो ॥ २० ॥ श्री- पुरिसतिरियाण चतुवयाण मुसापरिहरणत्थमेकेकसो जहासंभवं वयणमुपदिङ्कं । समुदिताण चेवोवघातपरिहरणत्थमिदमुच्यते—
१
३३४. तहेव मणुस्सं पसुं पक्खि वा वि सिरीसिवं ।
Jain Education International
थूले पमेदिले वज्झे पायिमे त्ति य णो वदे ॥ २१ ॥
३३४. तहेव मणुस्सं पसुं० सिलोगो । तहेवेति जहा पढमं अवयणीयमिदमुट्ठेि मणुस्स -[ पसु - ] पक्खि- सिरिसिवेसु जातिसद्दादेगवयणं थी- पुरिस - णपुंसगाविसेसो य, जतो सव्वेसु जतणा कातव्वा । मणुस्सा विदिता । पसू गो-महिस-अविकादयो । पक्खिणो हंसादयो । सिरीसिवा सप्पादयो । एतेसु थूलोऽयमिति, थूलो पुण विपुलसरीरो । पमेदिलो पगाढमेतो, अत्थूलो वि सुक्क - मेदभरितो त्ति भण्णति । वज्झो वधारिहो । १५ तत्थ मणुस्सो पुरिसमेधादिसु, पक्खि-सिरीसिवा पक्खत्थं । पायिमो पाकारिहो, एत्थ वि जहासंभवं मणुस्सादयो । एताणि उवघातजणगाणि अवयणाणीति णो वदे ॥ २१ ॥
१ माणुसं पक्खि पसुंधा वृद्ध० ॥ २ सरीसिवं खं २ शु० । सरीसवं खं ३ ॥ ३ पाइमे यत्ति नो जे० ॥
For Private & Personal Use Only
www.jainelibrary.org