________________
णि
तिचुणिजुयं दसकालियसुत्तं
द्धिअज्झ
यणं
॥१७०॥ २०
जता पुण थूलातिसु जातणादि तदुपलक्खणेण वा अवस्साभिधाणं संभवति ति तदा३३५. परिवूढे त्ति णं बूया बूया उवचिते त्ति य ।
संजाते पीणिते वा वि महाकाए त्ति आलवे ॥ २२ ॥ ३३५. परिवूढे त्ति णं बूया. सिलोगो । “हह दृहि वृह वृहि वृद्धौ” इति, परिवूढो मक्खणादिपरिगृहीतो। उवचितो मंसोवचएण। संजातो समत्तजोव्वणो । पीणितो आहारातितित्तो। महाकायो महासरीरो । सति अवस्सप्पयोयणे एवमालवे ॥ २२ ॥
पुव्वं मारणन्तियदोसभययो ण भण्णति जधा तहा परितावणादिदोसभयादिहापि३३६. तहेव गाओ दोज्झाओ दम्मा गोरहग त्ति य ।
___वाहिमा रहजोग्गै त्ति णेवं भासेज पण्णवं ॥ २३ ॥
३३६. तहेव गाओ दोज्झाओ० सिलोगो। तहेवेति पढमेण अवयणीएण समाणया । गाओ दोज्झाओ ति आदिसदलोवो एत्थ, तेण महिसिमातीतो दोज्झाओ दुहणपत्तकालाओ । दम्मा दमणपत्तकाला, ते य अस्सादयो वि । गोजोग्गा रहा गोरहजोगत्तणेण गच्छंति गोरहगा, पंडुमधुरादीसु किसोरसरिसा गोपोतलगा अण्णत्थ वा तरुणतरुणारोहा जे रहम्मि वाहिजंति, अमदप्पत्ता खुल्लगवसभा वा ते वि। वाहिमा
१३३५-३६ सूत्रश्लोकयुग्मं वृद्धविवरणे पूर्वापर विपर्यासेन वर्तते ॥ २ यावि खं १-२-३ ॥ ३°जोग त्ति खं १-२-३ । जोगि त्ति खं ४॥
॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org