________________
गंगलादिसव्वसमत्था । सिग्घगतयो सदप्पा जुग्गादिवधा रहजोग्गा। इतिसद्दो प्रकारवयणे । एवमादिअधि| करणभासं दोह-वाहातिसमारंभदोस इति णेवं भासेज पण्णवं ॥ २३॥ सति पुणोऽवस्सं कारणे गोवयणे
३३७. जुगेंगवे त्ति वा बूया धेणुं रसगवे त्ति य ।
___रहस्से महत्वए वा वि वए संवहणे त्ति य ॥ २४ ॥ ३३७. जुगंगवे ति गं बया सिलोगो। दम्म जुगंगवं भणेजा, जुगं जोवणत्यो । घेणुमवि | रसगवि त्ति भणेज्जा । गो रहस्सो गोपोत्तलओ ति भणेज्जा । वाहिममवि महव्वयमालवे । रहजोग्गं च
संवहणमिति । कमे पयोयणं नत्थि, सिलोगबंधाणुलोमं चेति । अणंतरसिलोगे गाओ दोज्झाओ पढमं, इह || जुगंगववदणमादौ ॥ २४ ॥ पंचेंदिएसु भासाविसयो भणितो । एगिदिएसु वणस्सतिकायं प्रति भण्णति
३३८. तहेव गंतुमुज्जाणं पव्वताणि वणाणि य ।
रुक्खे महल्ले पेहाय णेवं भासेज पण्णवं ॥ २५ ॥ ३३८. तहेव गंतुमुज्जाणं० सिलोगो । तहेवेति पूर्ववत् । क्रीडानिमित्तं वावियो रुक्खसमुदायो उजाणं । उस्सितो सिलासमुदायो पञ्चतो। अडवीसु सयं जातं रुक्खगहणं वणं । एताणि उज्जाणादीणि जैतिच्छयो पयोयणतो वा गंतूणं तत्थ य रुक्खे अजुणादयो महल्ले पेहाय पेक्खिऊण णेवं भासेज जमणंतर भणिहि ॥ २५॥ कहं ण भासेज ? ति भण्णति-एवं ण भासेज । जधा
१ युग्यादिवहाः ॥ २ जुवंगवे अचू० वृद्ध० विना ॥ ३ रसदय त्ति खं २-३ शु० हाटी वृद्ध०॥ ४य । हस्सिए म खं ४ ॥ ५ हल्लए अचू० वृद्ध. विना ॥ ६ यावि खं १-४ ॥ ७वा खं १ ॥ ८रुक्खा महल्ल पेहाए अचू० विना ॥ ९ यदृच्छातः प्रयोजनतो वा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org