SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ सत्तम णिजचिचु वकसु यणं ३३९. अलं पासायखंभाणं तोरणाणं गिहाण य । ___फलिह-ऽग्गल-नावाणं अलं उदगदोणिणं ॥ २६ ॥ णिजुयं ३३९. अलं पासायखंभाणं० सिलोगो । अलंसद्दो भूसण-पञ्जत्ती-वारणेसु वदृति । भूसणे जधा-अलं द्विअज्झदसका कितो देवदत्तो। पज्जत्तीए-अलं मल्लो मल्लाय, पज्जत्तो जुद्धदाणे। वारणे-अलमतिप्रसङ्गेन । इह पज्जत्तिअत्थे सुदीहं लियसुत्तं उज्जु रमणिजं निव्वरं रुक्खं दट्टण णेवं भासेज-अलमयं एगो वि एगखंभपासायकरणे, पासादखंभो वा होज । २०|| पसीदति जम्मि जणस्स मणो-णयणाणि सो पासादो। अलं वा एए रुक्खा पासादाणं नाणाविधकट्ठकम्मकरणेसु, २०॥ जहा-रॉयकुलंगविभूसणाण तोरणाणं, चातुस्सालादीण वा गिहाण फलिहं कवाडणिरुंभणं तेर्सि वा, उभयो पासपडिबंधि गिहादीकवाडनिरोधकट्ठमग्गला तेसिं वा, अणेगकट्ठसंघातकतमुदकजाणं वा णावा तेसिं वा अलं, एगकट्ठमुदगजाणमेव, जेण वा अरहट्टादीण उदकं संचरति सा दोणी तासिं वा अलं ॥२६॥ अणुवदरिसितनिदरिसणसंगहत्थमिदं भण्णति३४०. पीढए चंगबेरे य णंगलं मइयं सिया । जंतलट्ठी व णाभी वा गंडिगा वा अलं सिया ॥ २७ ॥ १°णाणि गिहाणि य ख १-४ जे० शुपा०॥ २°वाइं अखं ४॥ ३°णियं खं ४॥ ४ पासादचुओ वा मूलादर्शे ॥ ५'अलं तोरणकट्ठाणं एते रुक्खा, अलं पुरवरफलिहाणमेते रुक्खा, अलं दारयकट्ठाणमेते रुक्खा, अलं णावाकट्ठाणमेते रुक्खा, अलं | उदगदोणीणमेते रुक्खा, उदगदोणी अरहस्स भवति, जीए उवार वंडीओ पाणियं पाडेंति, अहवा उदगदोणी घरंगणए कट्ठमयी अप्पोदएसु देसेसु कीरइ, तत्थ मणुस्सा म्हातति आयमंति वा, तयो दोसा भवंति ति।" इति वृद्धविवरणे । “तथा 'तोरणानां नगरतोरणा- ॥१७॥ दीनां 'गृहाणां च कुटीरकादीनाम्, अलमिति योगः। तथा 'परिघार्गलानावां वा तत्र नगरद्वारे परिघः, गोपाटादिषु अर्गला, नौ प्रतीतेति, आसामलमेते वृक्षाः। तथा उदकद्रोणीनामलम्। उदकद्रोण्यः-अरहजलधारिका इति" इति हारि० वृत्तौ॥ ६चंगबेराय हाटी.॥ ७ णंगले खं १-२-३-४ जे० शु० हाटी०॥ ८मइए सिया जे० शु० । मइयंसि वा खं ३-४ । मइयं सि-या खं १-२॥ ९दंडिगा शुपा०॥ १० वज्जलंसियं खं ४ ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy