________________
३४०.पीढए चंगबेरे य. सिलोगो । भिसिगा-पंगुलिगा-पट्टण्हाण-पायपीढादिउवविसणगं पीढगं, एतेसिं वा अलं । कट्ठमयं समितातितिम्मणमलणं चंगेरिगासंठितं चंगबेरं। णंगलं 'सीरोवकरणं । वाहितच्छे
तोवरि समीकरण-बीयसारणत्थं समं कई मइयं । जंतोप्पीडणं जंतलट्ठी । सगडादीण रहंगसण्णिबंधणकट्ठे कणाभी। गंडिगा चम्मारादीणं दीहं चउरस्सं कट्ठगं ॥२७॥ सैमाणनिद्देसमितमिति अणुप्पबंधेणेव भण्णति
३४१. आसणं सयणं जाणं होजाऽलं किंचुवस्सए ।।
भूतोवघातिणिं भासं णेवं भासेज पण्णवं ॥ २८ ॥ ३४१. आसणं सयणं० सिलोगो । आसणं पीढिकादि । सयणं पलंकादि । जाणं जुग्गादि । | उवस्सयो साधुणिलयणं तत्थ बलहरणादि । आसणावत्थंभो वा “अवस्सयो” तस्स किंचि । एतेसिं
अलमिति अलंसदो सव्वेसिं जुज्जति । तत्थ दोसा-'दंडादिलक्खणपाढओ एस साधु' ति वणस्सतिकायच्छेदणं, | वणसंडाहिपती तन्निवासिणी वा देवता कुप्पेजा, अतो एवं भूतोवघातिणिं भासं जीवोवघातकरिं० । एवमादीहिं समाणपयत्तणमुवेति ॥ २८॥ छाया-पंथोवदेसादिकारणे अवस्साभिहाणे सति जतणत्यमतमुपदेसो३४२. तहेव गंतुमुज्जाणं पव्वताणि वणाणि ये ।
रुक्खा महल्ल पेहाए एवं भासेज पण्णवं ॥ २९ ॥
१ सिरोव मूलादर्शे ॥ २ जंतोप्फीड मूलादर्शे ॥ ३ "गंडिया णाम सुवण्णगारस्स भण्णइ जत्थ सुवण्णर्ग कुट्टइ" इति | वृद्ध०। "गण्डिका सुवर्णकाराणामधिकरणी स्थापनी भवति" हाटी०॥ ४ चर्मकरादीनाम् ॥ ५ समाननिर्देशमिदमिति ॥ ६°जा वा किं अचू० विना ॥ ७किंचऽवस्सए अचूपा० । किंतुवस्सए खं ४ शुपा०॥ ८ यतनार्थमयमुपदेशः ॥ ९वा खं १॥
अचू० विना ॥
मधिकरणी स्थापनी भवति” हाटी गडिया णाम सुवण्णगारस्स भण्ण
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org