________________
णिञ्जचिचुण्णिजयं
दसका
लियसुतं
॥१७२॥
३४२. तहेव गंतुमुज्जाणं० सिलोगो । तहेवेति जहा पुव्वं । कारणतो जैतिच्छाए वा गंतुमुज्जाणं, उज्जाण पव्वत-वणाणि तधेव पुव्ववण्णिताणि [सुतं ३३८ ] | रुक्खा महल पेहाए त्ति पूर्ववत् । णवरं |[पुव्वि ] पडिसेधो, इह विधाणं । एवं भासेज्ज त्ति जयणत्थमुपदेसो त्ति ॥ २९ ॥ साइमा जतणा३४३. जाइमंता इमे रुक्खा दीही वट्टा महालया ।
पयायसाला विडिमा वदे दैरिसणिय त्तिय ॥ ३० ॥
२०
३४३. जाइमंता इमे रुक्खा • सिलोगो । विसिट्ठजातिया बकुलादयो विविधजातिया वा जातिमंता । | इमे इति पञ्चक्खोवदरिसणं । रुक्खा दुमपुष्पिताए [ पत्र ७ नि. गा. १४ ] वण्णिता । दीहा णालिएरियादयो । वहा पूयफलिमादयो । महंता बहूण वा पक्खिमादीण आलया महालया । खंधविणिग्गता डालमूला साला जेसिं पकरिसेण जाता ते पयायसाला । महतीओ साहा विडिमा जेसिं संति ते विडिमा । पतायसद्देण वा | उभयं संबज्झति - पयायसाला - विडिमा । दरिसणिय त्ति य साधूण विस्समण-पंथोवदेसादिकारणे सति एवं वदे, | अण्णा सव्वाधारो ॥ ३० ॥ रुक्खेसु पडिसेहो जयणा य भणिता । तप्फलेसु पडिसेहत्थमिमं -
३४४. तहा फलाणि पक्काणि पायखज्जाणि णो वदे ।
वेलोइँमाणि टालाणि वेहिमं वेति णो वदे ॥ ३१ ॥
३४४. तहा फलाणि पक्काणि० सिलोगो । तहेति पुव्वपडिसेहतुल्लता । पाकविसारीणि फलाणि पणसादीणि, तेसिं दरिसणे णो एवं वदेज्जा - पक्काणिमाणि, पलालातिपक्कं वा कातूण खातियव्वाणि किंचिदपक्काणि, १ यदृच्छया । २ दीह वट्टा अचू० वृद्ध० विना ॥ ३ दंसणियति खं १ । दरिसणे ति खं २-४ जे० । दरिसणि त्ति खं ३ शु० ॥ ४ हासव्वावारो मूलादर्शे । अन्यथाऽसयाहारः ॥ ५ पाइख जे० वृद्ध० ॥ ६ खजत्ति णो खं ४ ॥ ७ वेलोइयाई टा° खं २ शु० हाटी० ॥ ८ वे हिमाई ति खं २ शु० । वेहिमा व त्ति खं ४ ॥
Jain Education International
For Private & Personal Use Only
२५
सत्तमं
वकसुद्विअज्झ
यणं
॥१७२॥
www.jainelibrary.org