________________
द० का ०४४
जधा कयलादीणि । कालतो वा पताणओतेउं वेलोइमाणि अतिपागाउलं ति बंधणतो । टालाणि जहा कवि - ट्ठादीणि अबद्धट्टिगाणि विभातसंधीणि सक्कंति पेसीकाउं, ताणि पुण टालियंबायिसु पजुज्जंति । णवीकरणीयाणि अंबाणि अतो वेहिमं वेति । देवता-ऽधिपतिपओसा - रंभकरणदोसा इति णो एवं वदे ॥ ३१ ॥ सति पुण तदुपलक्खितपधोपदेसादिपयोयणे एवं वदेज्ज३४५. असंथडा इमे अंबा बहुनिव्वेत्तियाफला ।
एज्ज बहुसंभूता भूतरूवेत्ति वा पुणो ॥ ३२ ॥
३४५. असंथडा इमे अंबा० सिलोगो । फलादिभरेण [ण ] संथरंति वोदुमिति असंथडा, इमे इति पञ्चक्खवयणं, अंबा 'फलेसु पहाण' त्ति अंबवयणं । भणितं च वररुचिणा - "अंब फलाणं मम दालिमं प्रियं” [ ]। एत्थ अंबादयो त्ति आदिसद्दलोपो दट्ठव्वो । बहूणि निव्वत्तियाणि फलाणि जेहिं ते बहुनि - व्वत्तियफला सुफलिता । बहुसंभूताणि बहूणि फलाणि ण दुव्वायहताणि तव्विहा बहुसंभूता । सुणिफत्तीए फल -रसादिसंपण्णा भूतरूवा । पुणोसदो णिरुवघाती -अणवज्जवयणसूयणत्थं ॥ ३२ ॥
फलेसु वयणपडिसेहविधाणमुपदिकं । वणस्सतिविसेस एवोसहीसु इमं -
३४६. तैहे वोसहिओ पक्काओ नीलिताओ छवीतिया ।
Jain Education International
लाइमा भज्जिमाओ त्ति पिहुखज्ज ति णो वदे ॥ ३३ ॥
१ निव्वडियाफला वृद्ध० हाटी० । 'निव्वट्टिमाफला खं १-२-३-४ शु० । निम्वट्टिमाफला जे० ॥ २°रूवेत्ति खं १ जे० । रुवि त्ति खं २ ॥ ३ तहोसहीओ खं २ अचू० हाटी० विना ॥ ४ छवीई य खं २-४ । छवी इय खं १-३ । छवीति वा हाटी० ॥
For Private & Personal Use Only
www.jainelibrary.org