________________
णिज्जु
तिचुण्णिजयं
दसका
लियसुतं
॥१७३॥
00/
२०
5
३४६. तहेवोसहिओ पक्काओ ० सिलोगो । तहेवेति जहा फलादिसु तेणेव प्रकारेणं ओसहीओ फलपाकपज्जन्ताओ सालिमादि [ या ओ ताओ पाकपत्ताओ, ण वा पाकपत्ता णीलियाओ चेव, एवं णो वदेज्ज त्ति सिलोगपज्जन्ते भण्णिहिति तं पत्तेयं परिसमप्पति । छवीओ संबलीओ णिष्फावादीण, ताओ वि पक्काओ नीलिताओ वा णो वदेज्जा । लुणणजोग्गा लाइमा । भुंजणजोग्गा अपक्कचणगादि भज्जिमा । कुंभेलसालिमाति पिडुखज्जा । एत्थ वि लुणणा-ऽऽरंभ थालिपाकादयो दोस त्ति णो एवं वदे ॥ ३३ ॥ सति पुण निरूवणादिप्पओयणे एवं वदेज्ज
३४७. विरूढा बहुसंभूता थिरा उस्सडा ति य ।
गर्भिणाओ सूताओ ससाराओ ति आलवे ॥ ३४ ॥
३४७. विरूढा बहुसंभूता० सिलोगो । विरूढा अंकुरिता । बहुसंभूता सुफलिता । जोग्गादिउवघातातीताओ थिरा । सुसंवडिता उस्सडा । इति एवं वा वते । अणिच्चिसूणाओ गभिणाओ । | णिव्विसूताओ पसूताओ । सव्वोवघातविरहिताओ सुणिप्फण्णाओ ससाराओ ति आलवे ॥ ३४ ॥ वणस्सतिणिसेधविहाणमुपदिट्ठे आलावं प्रति । आउक्कायजयणत्थमिदमारब्भते३४८. तेहा नदीओ पुण्णाओ कौकपेज्ज त्ति णो वदे ।
२५
णावाहि तारिमाओ ति पाणिपेज ति णो वदे ॥ ३५ ॥
१ रूढा अचू• वृद्ध० विना ॥ २ ऊसढा इय खं ४ । ऊसढा वि य खं १-२-३ शु० । उस्लढा वि य जे० । उस्सिया ति य वृद्ध० ॥ ३ गब्भियाओ अचू० विना ॥ ४ एवं बाधते । अणि मूलादर्शे ॥ ५ इत आरभ्य चतस्रो गाथाः अचू० विना सर्वेष्वपि सूत्रादर्शेषु हाटी • वृद्धविवरणे च तहेव संखडिं० संखार्ड संखडिं० तहा नईओ० बहुबाहडा० इत्येवं क्रमभेदेन वर्तन्ते ॥ ६ कायतेज ति जे० खं १ वृद्ध० अचूपा० । कायपेज न्ति वृद्धपा० ॥
Jain Education International
For Private & Personal Use Only
सत्तमं वकसुद्विअज्झयणं
॥१७३॥
www.jainelibrary.org