SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ णिज्जु तिचुण्णिजयं दसका लियसुतं ॥१७३॥ 00/ २० 5 ३४६. तहेवोसहिओ पक्काओ ० सिलोगो । तहेवेति जहा फलादिसु तेणेव प्रकारेणं ओसहीओ फलपाकपज्जन्ताओ सालिमादि [ या ओ ताओ पाकपत्ताओ, ण वा पाकपत्ता णीलियाओ चेव, एवं णो वदेज्ज त्ति सिलोगपज्जन्ते भण्णिहिति तं पत्तेयं परिसमप्पति । छवीओ संबलीओ णिष्फावादीण, ताओ वि पक्काओ नीलिताओ वा णो वदेज्जा । लुणणजोग्गा लाइमा । भुंजणजोग्गा अपक्कचणगादि भज्जिमा । कुंभेलसालिमाति पिडुखज्जा । एत्थ वि लुणणा-ऽऽरंभ थालिपाकादयो दोस त्ति णो एवं वदे ॥ ३३ ॥ सति पुण निरूवणादिप्पओयणे एवं वदेज्ज ३४७. विरूढा बहुसंभूता थिरा उस्सडा ति य । गर्भिणाओ सूताओ ससाराओ ति आलवे ॥ ३४ ॥ ३४७. विरूढा बहुसंभूता० सिलोगो । विरूढा अंकुरिता । बहुसंभूता सुफलिता । जोग्गादिउवघातातीताओ थिरा । सुसंवडिता उस्सडा । इति एवं वा वते । अणिच्चिसूणाओ गभिणाओ । | णिव्विसूताओ पसूताओ । सव्वोवघातविरहिताओ सुणिप्फण्णाओ ससाराओ ति आलवे ॥ ३४ ॥ वणस्सतिणिसेधविहाणमुपदिट्ठे आलावं प्रति । आउक्कायजयणत्थमिदमारब्भते३४८. तेहा नदीओ पुण्णाओ कौकपेज्ज त्ति णो वदे । २५ णावाहि तारिमाओ ति पाणिपेज ति णो वदे ॥ ३५ ॥ १ रूढा अचू• वृद्ध० विना ॥ २ ऊसढा इय खं ४ । ऊसढा वि य खं १-२-३ शु० । उस्लढा वि य जे० । उस्सिया ति य वृद्ध० ॥ ३ गब्भियाओ अचू० विना ॥ ४ एवं बाधते । अणि मूलादर्शे ॥ ५ इत आरभ्य चतस्रो गाथाः अचू० विना सर्वेष्वपि सूत्रादर्शेषु हाटी • वृद्धविवरणे च तहेव संखडिं० संखार्ड संखडिं० तहा नईओ० बहुबाहडा० इत्येवं क्रमभेदेन वर्तन्ते ॥ ६ कायतेज ति जे० खं १ वृद्ध० अचूपा० । कायपेज न्ति वृद्धपा० ॥ Jain Education International For Private & Personal Use Only सत्तमं वकसुद्विअज्झयणं ॥१७३॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy