________________
४६०. तहेव सुविणीयप्पा देवा जक्खा य गुज्झगा।
___ दीसंति सुहमेहंता इट्टिप्पत्ता महाजसा ॥ ११ ॥
४६०. तहेव सुवि० सिलोगो। तहेव सुविणीयप्पा देवा जक्खा य गुज्झगा इति भणितं । । दीसंति.तित्थकरकालमधिकरेऊण भणित, इंद-सामाणिकादयो तम्मि काले पच्चक्खं दीसंति ॥११॥ तिरिय-मणुयदेवेसु अविणय[-विणय]फलं भणितं । णरएसु पुण सव्वमसुभमेव, ण य पञ्चक्खा, उवदेसतो छउमत्थेहिं उवलब्भंति, अतो ण संववहारो तेहिं । एवं ता लोगे। लोउत्तरे पुण जस्स विणओ मूलं तस्स फलमिमं इहलोए
४६१. जे आयरिय-उवन्झायाण सुस्सूसा-वयणंकरा ।
तेसिं सिक्खों विवइंति जलसित्ता व पादवा ॥ १२ ॥ ४३१. जे आयरिय-उवज्झायाण सिलोगो। जे इति उद्देसो। आयरिय-उवज्झाया ससिद्धंतप्पसिद्धा, तेसिं जे सुस्सूसा-वयणंकरा सोतुमिच्छा सुस्सूसा, तं करेंति सुस्सूसकरा, वेयावच्चादिविणयं(? वयणं) करा | य, तेसिं आसेवण-गहणसिक्खा विवइंति। णिदरिसणं-जलसित्ता व पादवा जधा जलसित्ता पादवा आसु विवडुति पुप्फ-फलप्पदा य भवंति तहा सुस्सूसा-बयणकरणजलसित्ता तेसिं सिक्खापादवा वड्रेति । सिक्खादिगस्स || महतो फलस्स लाभहेतुं धम्मायरिया सुस्सूसणीया ॥१२॥
जति ताव लोगिगा अप्पस्स फललाभस्स कारणा सुस्सूसंति, ते य१ क्खा पर्व अचू० वृद्ध० विना ॥ २त्ता इव पा° अचू० वृद्ध० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org