________________
णिज्जु
| णवमं
तिचुणिजुयं दसकालियसुत्तं
४५८. तहेव सुविणीयप्पा लोगंसि णर-णारिओ।
दीसंति सुहमेहंता रिद्धिपत्ता महाजसा ॥९॥ ४५८. तहेव सुवि० सिलोगो। तहेवेति पुव्वभणितसारिस्सं । सुट्ट विणीयप्पा सुविणीयप्पा। लोए पुव्वभणिते। णर-णारीओ पुव्वभवविणएण [दीसंती सुहमेधंता] रायाइभावमुवगता। पेसत्तणे वि सेवासु विणीया भोगाभागसुविभत्ता रिद्धिपत्ता, कम्मण्णयाए लोए पंडिता महाजसा ॥९॥
मणुस्सेसु विणयफलमुपदिढे । देवेसु वि पुव्वमविणयफलं भण्णति
विणयसमाहिअज्झयणं
।२१४॥
विडओ उद्देसो
४५९. तधेव अविणीयप्पा देवा जक्खा य गुज्झगा।
दीसंति दुहमेहंता अभियोगमुवत्थिता ॥ १० ॥
४५९. तधेवासिलोगो। तहा एव ति भणितं, अविणीयप्पा य। जोतिस-वेमाणिया य देवा, वाणमंतरा जक्खा , भवणवासी गुज्झगा, अहवा देवाण एते पज्जाया। एते तित्थकरकाले एरावणादयो पञ्चक्खमेव दीसंतिक अभियोगमुवत्थिता दुक्खाणि पावमाणा, विजातीहि वि अभिउत्ता दीसंति ॥१०॥
अविणयफलमुवदिटुं। विणयफलं तु देवेसु भण्णति
॥२१४॥
पत्ता खं१-२-३ जे० शु० वृद्ध० हाटी । "ता इड्डी पत्ता खं ४ ॥२ कर्मण्यतया ।
आभिओग अचू० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org