SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ णिज्जु | णवमं तिचुणिजुयं दसकालियसुत्तं ४५८. तहेव सुविणीयप्पा लोगंसि णर-णारिओ। दीसंति सुहमेहंता रिद्धिपत्ता महाजसा ॥९॥ ४५८. तहेव सुवि० सिलोगो। तहेवेति पुव्वभणितसारिस्सं । सुट्ट विणीयप्पा सुविणीयप्पा। लोए पुव्वभणिते। णर-णारीओ पुव्वभवविणएण [दीसंती सुहमेधंता] रायाइभावमुवगता। पेसत्तणे वि सेवासु विणीया भोगाभागसुविभत्ता रिद्धिपत्ता, कम्मण्णयाए लोए पंडिता महाजसा ॥९॥ मणुस्सेसु विणयफलमुपदिढे । देवेसु वि पुव्वमविणयफलं भण्णति विणयसमाहिअज्झयणं ।२१४॥ विडओ उद्देसो ४५९. तधेव अविणीयप्पा देवा जक्खा य गुज्झगा। दीसंति दुहमेहंता अभियोगमुवत्थिता ॥ १० ॥ ४५९. तधेवासिलोगो। तहा एव ति भणितं, अविणीयप्पा य। जोतिस-वेमाणिया य देवा, वाणमंतरा जक्खा , भवणवासी गुज्झगा, अहवा देवाण एते पज्जाया। एते तित्थकरकाले एरावणादयो पञ्चक्खमेव दीसंतिक अभियोगमुवत्थिता दुक्खाणि पावमाणा, विजातीहि वि अभिउत्ता दीसंति ॥१०॥ अविणयफलमुवदिटुं। विणयफलं तु देवेसु भण्णति ॥२१४॥ पत्ता खं१-२-३ जे० शु० वृद्ध० हाटी । "ता इड्डी पत्ता खं ४ ॥२ कर्मण्यतया । आभिओग अचू० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy