SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४५६. तधेव. सिलोगो। तधेति जधा तिरियाणं पञ्चक्खमवि सिद्धमविणयफलं भणितं तहा मणुएस, एबसद्दो तधेव, अविणीयो जेसिं अप्पा ते अविणीयप्पा। लोगंसि इति मणुस्ससमुदाये चेव णर-णारीओ | पुव्वमविणयभावे पेसत्तमुवगता, इह य वंकभावेण अणिट्ठा । ते दीसंति [दुहमेधंता] दुक्खाणि-सारीर-माणसाणि अणुभवमाणा छायाविगलिंदिया छाया शोभा, सा पुण सरूवता सविसयगहणसामत्थं वा, छायातो विगलिंदियाणि जेसिं ते छायाविगलिंदिया काणंध-बधिरादयो भट्टच्छायेंदिया। अहवा-छाया छुहाभिभूता, “विगलितिंदिया" विरंगितिंदिया । एवं दीसंति दुहमेहंता ॥७॥ ४५७. दंड-सत्थपरिजूणा असब्भवयणेहि य। कलुणा विवण्णछंदा खं-पिवासाए परिगता ॥ ८॥ ४५७. दंडसत्थ० सिलोगो। दंडेहिं लकुल-लता-कप्पडादीहिं, असि-परसु-पट्टसादीहि य सत्थेहिं, एतेहिं | ताडिज्जमाणा वि परिजूणा परिगिलाण-दीणप्पा। अक्कोसादीहि य असम्भवयणेहिं परिजूणा। कलुणा १० घिणाकारिणो । छंदो इच्छा, विवण्णो छंदो जेसिं ते विवण्णछंदा परायत्ता। खु-पिवासाए परिगता वेरियादीहि सव्वधा वा निरुद्धा[हारा] परिमितभत्त-पाणा वा। एवमविणयफलमणुभवंति । पुव्वसिलोगे छाया, ते पुण अप्प-लूहाहारा; इह पुण परिगता इति समंततो खु-प्पिवासाणुगता, यदुक्तं णिरुद्धाहारा। तत्थ य पाढविकप्पेण, इह मूलपाढत्थ एवेति ॥ ८॥ इमं पुण विणयफलं १ परिजुण्णा खं२-३-४ जे० शु० वृद्ध० । परिज्जुण्णा खं १॥ २ 'पणछाया खुखं १॥ ३ खु-प्पिवा अचू० वृद्ध० विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy