________________
णवमं
विणयसमा| हिअज्झयणं बिइओ उद्देसो
णिज-|| गता हत्थी, ते अंकुस-कसा-लता-रज्जुमादाह ताडता पञ्चक्खं दीसंति दुहमेहंता दुक्खमणुभवमाणा अभित्तिचु-१५ ओगमुवागता। जधा एते तिरिक्खजोणिगा सत्ता [तधा] परभवकतस्स अविणयस्स फलसूयगं दुक्खमणुभवमाणा ण्णिजयं इहावि दुस्सीलादयो अविणीया भवंति, अविणयफलं च कसघातादीहिं सविसेसमणुभवंति ॥५॥ दसकालियसुत्तं
४५५. तधेव सुविणीयप्पा उववज्झा हता गता।
दीसंति सुहमेहंता इंडिप्पत्ता महाजसा ॥ ६ ॥ ।२१३॥
४५५. तधेव सु. सिलोगो। तधा इति जधा अणंतरुद्दिटुं अविणयस्स फलमणुभवंति तथा जे भण्णि(?वि)हिंति सुविणीयप्पा ते विणयस्स कल्लाणफलमणुभवंति। एवसद्दो पूर्ववत् । सुट्ट विणीयो अप्पा जेसिं ते सुविणीयप्पा । रायादीण गमणकाले सुहजाणत्तणेण संगामितत्तणेण य उववज्झा हत-गतादयो इट्ठजवस-जोग्गासणातिभोगेण दीसंति सुहमेहंता, विभूसणातिभोगेहिं इडिप्पत्ता, लोगविदिता 'अमुगो आसो हत्थी वा सव्वपधाणो' त्ति महाजसा ॥६॥ एवं ता तिरिएसु अविणय-विणयफलमुपदिटुं। मणुएसु वि जं परिच्चयणीयं तं पुवमविणयफलमुवदिस्सति । तं च इमं
४५६. तधेव अविणीयप्पा लोगंसि णर-णारिओ।
दीसंति दुहमेधंता ते छायाविगलिंदिया ॥ ७ ॥
||२१३॥
१ ओववज्झा जे० हाटी० ॥ २ इडीपत्ता खं ४ ॥ ३ लोगम्मि खं २-४ ॥ ४°ता छाया विगलितेंदिया अचूपा० | हाटी० अव० । तिदिया अचूपा० । ता छाया ते विगलिंदिया सर्वामु सूत्रप्रतिषु वृद्ध० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org