SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ णवमं विणयसमा| हिअज्झयणं बिइओ उद्देसो णिज-|| गता हत्थी, ते अंकुस-कसा-लता-रज्जुमादाह ताडता पञ्चक्खं दीसंति दुहमेहंता दुक्खमणुभवमाणा अभित्तिचु-१५ ओगमुवागता। जधा एते तिरिक्खजोणिगा सत्ता [तधा] परभवकतस्स अविणयस्स फलसूयगं दुक्खमणुभवमाणा ण्णिजयं इहावि दुस्सीलादयो अविणीया भवंति, अविणयफलं च कसघातादीहिं सविसेसमणुभवंति ॥५॥ दसकालियसुत्तं ४५५. तधेव सुविणीयप्पा उववज्झा हता गता। दीसंति सुहमेहंता इंडिप्पत्ता महाजसा ॥ ६ ॥ ।२१३॥ ४५५. तधेव सु. सिलोगो। तधा इति जधा अणंतरुद्दिटुं अविणयस्स फलमणुभवंति तथा जे भण्णि(?वि)हिंति सुविणीयप्पा ते विणयस्स कल्लाणफलमणुभवंति। एवसद्दो पूर्ववत् । सुट्ट विणीयो अप्पा जेसिं ते सुविणीयप्पा । रायादीण गमणकाले सुहजाणत्तणेण संगामितत्तणेण य उववज्झा हत-गतादयो इट्ठजवस-जोग्गासणातिभोगेण दीसंति सुहमेहंता, विभूसणातिभोगेहिं इडिप्पत्ता, लोगविदिता 'अमुगो आसो हत्थी वा सव्वपधाणो' त्ति महाजसा ॥६॥ एवं ता तिरिएसु अविणय-विणयफलमुपदिटुं। मणुएसु वि जं परिच्चयणीयं तं पुवमविणयफलमुवदिस्सति । तं च इमं ४५६. तधेव अविणीयप्पा लोगंसि णर-णारिओ। दीसंति दुहमेधंता ते छायाविगलिंदिया ॥ ७ ॥ ||२१३॥ १ ओववज्झा जे० हाटी० ॥ २ इडीपत्ता खं ४ ॥ ३ लोगम्मि खं २-४ ॥ ४°ता छाया विगलितेंदिया अचूपा० | हाटी० अव० । तिदिया अचूपा० । ता छाया ते विगलिंदिया सर्वामु सूत्रप्रतिषु वृद्ध० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy