SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४५३. विणयं पि०सिलोगो। विणयो पुव्ववण्णितो, तं विणयं पि से इति जो एतेहिं दोसेहिमभिभूतो उवाएण देस-कालोववणं हितं मितं च, एवमवि चोदितो कुप्पति णरो इति पुरिसकाराभिमाणी। एवमविणीयो दिव्वं से सिरिमेजंती दिव्वं लच्छि आगच्छंती दंडेण पडिसेधए। एत्थ उदाहरणं दसारप्पमुहे सूरे सुधम्मागते परिणय[व]तित्थिवेसा सिरी उवगंतूण 'तवाहं रूवुम्मादियाऽऽगता, इच्छ मए' ति एगमेगं भणति। सव्वेहिं दंडेण निवारिता। वासुदेवण 'ण एसा पागत 'त्ति, उत्तमपगती वा सो सव्वं ण निच्छोभेति, अतो तेण अभिलसिता, दिव्वरूवा तमणुपविट्ठा ॥ जधा ते भोज्जा सिरिं अविण्णाणण चुक्का, एवमविणीया इह-परलोए सिरि ण पावेंति । विणीया पुण जधा वासुदेवो तहा पार्वति ॥४॥ पञ्चक्खमवि जधा तिसु वि गतीसु अविणीयस्स अणिट्ठफलविपाकदोसा, विणयगुणा य कल्लाणफलविपाका, तदिदं भण्णति ४५४. तेहेव अविणीयप्पा उर्ववज्झा हता गता। दीसंति दुहमेहंता अभिओगमुवागता ॥५॥ ४५४. तहेव अवि० सिलोगो। तेण प्रकारेण तहा, दंडेण पडिसेहिता। एवसद्दो प्रकारावधारणे, एवं | | अविणीयो अप्पा जेसिं ते अविणीयप्पा। उप्पेध (? उवेच्च) सव्वावत्थं वाहणीया उववज्झा, हता अस्सा, | १ 'तिसृष्वपि गतिषु' तिर्यग्-मनुष्य-देवरूपासु। नारकाणां परवशत्वेनात्रागमनाभावाद् लोकेऽसंव्यवहार्यत्वात्, तत्र भूम्ना | सर्वभावानामशुभत्वाच्च नात्राधिकारः॥ २ ४५४.५५ गाथे वृद्ध० हाटी क्रमव्यत्यासेन व्याख्याते स्तः, सूत्रप्रतिषु अवचूाँ च अगस्त्यव्याख्यातक्रमेणैव वर्तेते ॥ ३ ओववज्झा जे० हाटी० ॥ ४ हया गया अचू० विना ॥ ५ आभिओग' अचू० विना ॥ १०का०५४ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy