________________
णिजु
४५२. जे य चंडे मिते थढे दुव्वाती णियडीसढे । त्तिचु-|
वुज्झति से अविणीयप्पा कटुं सोतगतं जहा ॥ ३ ॥ णिजुयं दसका
४५२. जे य चंडे० सिलोगो। जे इति [अनिद्दिट्टग्गहणे]। चसद्दो चंडातिकारणसमुच्चये । चंडो रोसणो, लियसुत्तं
सो किंचि भणितो रोसेण अविणीतो भवति । मंदबुद्धी मितो, सो उपदेसमपडिवजमाणो भवति अविणीयप्पा । ॥२१२॥
जातिमदादीहि गवितो थद्धो कोति तथा अविणीयो भवति। दुव्वाती अकारणे वि फरुसाभिधाती एवमविणीयो
[भवति] । नियडी माता तीए सढो णियडीसढो, गिलाणलक्खादिमायाए अविणीयो भवति, सव्वेहिं वा २ चंडादीहिं सढो। एवमविणयबहुलो वुज्झति से अविणीयप्पा। कथमिव ? कटं सोतगतं जहा, जहा कई * णदीसोतगतं महासमुदं पाविजति एवं सोऽविणीयो सोतसा संसारमहासमुद्दमुवणिज्जति ॥३॥
चंडादीहिं अविणयकारणेहि समधिद्वितो
णवमं विणयसमाहिअज्झयणं बिइओ उद्देसो
S008-
0
8
-
४५३. विणयं पि से उवाएक चोदितो कुप्पती णरो।
दिव्वं से सिरिजंती दंडेणं पडिसेधए॥४॥
negotallection
॥२१२॥
१दुवायी णि जे. वृद्ध०॥ २ वुज्झई से खं १ जे. शु०। बुभई से खं । वुभई अ° खं ३-४ वृद्ध०॥ ३ सेऽविणी खं १॥ ४ सोयं गयं खं १। सोयगयं खं २-३-४ शु०। सेयगयं जे०॥ ५ सो वृद्ध०। जो खं | | १-२.३.४ जे० शु० हाटी०॥ ६ एणं खं १-२॥ ७ चोइओ अच्० वृद्ध० बिना ॥ ८ सो खं १-२ जे० शु० वृद्ध०॥ ९ सिरिमेज्जतिं खं १-२ शु०। सिरीमेज्जंती वं ४। सिरिमेजंती खं ३ । सिरिमेयंति जे०॥ १० डंडेहिं पखं ४ ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org