SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ णिजु ४५२. जे य चंडे मिते थढे दुव्वाती णियडीसढे । त्तिचु-| वुज्झति से अविणीयप्पा कटुं सोतगतं जहा ॥ ३ ॥ णिजुयं दसका ४५२. जे य चंडे० सिलोगो। जे इति [अनिद्दिट्टग्गहणे]। चसद्दो चंडातिकारणसमुच्चये । चंडो रोसणो, लियसुत्तं सो किंचि भणितो रोसेण अविणीतो भवति । मंदबुद्धी मितो, सो उपदेसमपडिवजमाणो भवति अविणीयप्पा । ॥२१२॥ जातिमदादीहि गवितो थद्धो कोति तथा अविणीयो भवति। दुव्वाती अकारणे वि फरुसाभिधाती एवमविणीयो [भवति] । नियडी माता तीए सढो णियडीसढो, गिलाणलक्खादिमायाए अविणीयो भवति, सव्वेहिं वा २ चंडादीहिं सढो। एवमविणयबहुलो वुज्झति से अविणीयप्पा। कथमिव ? कटं सोतगतं जहा, जहा कई * णदीसोतगतं महासमुदं पाविजति एवं सोऽविणीयो सोतसा संसारमहासमुद्दमुवणिज्जति ॥३॥ चंडादीहिं अविणयकारणेहि समधिद्वितो णवमं विणयसमाहिअज्झयणं बिइओ उद्देसो S008- 0 8 - ४५३. विणयं पि से उवाएक चोदितो कुप्पती णरो। दिव्वं से सिरिजंती दंडेणं पडिसेधए॥४॥ negotallection ॥२१२॥ १दुवायी णि जे. वृद्ध०॥ २ वुज्झई से खं १ जे. शु०। बुभई से खं । वुभई अ° खं ३-४ वृद्ध०॥ ३ सेऽविणी खं १॥ ४ सोयं गयं खं १। सोयगयं खं २-३-४ शु०। सेयगयं जे०॥ ५ सो वृद्ध०। जो खं | | १-२.३.४ जे० शु० हाटी०॥ ६ एणं खं १-२॥ ७ चोइओ अच्० वृद्ध० बिना ॥ ८ सो खं १-२ जे० शु० वृद्ध०॥ ९ सिरिमेज्जतिं खं १-२ शु०। सिरीमेज्जंती वं ४। सिरिमेजंती खं ३ । सिरिमेयंति जे०॥ १० डंडेहिं पखं ४ ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy