SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ४५०. मुलातो खंधो० वृत्तम् । मूलं पतिट्ठा ततो द्धपतिट्ठस्स मूलातो सुउव्विद्धो खंधो, एस पभवो दुस्स । खंधातो पच्छा तदणंतरं समुर्वेति जायंति साहापतिट्टाणा साला । ततो य साह-प्पसाहा। अणुक्कमे विरुति पत्ता । समुज्जातपत्तस्स ततो पुष्कं । चसदेण तदणंतरं फलं । ततो तित्तादिअणेगविधो रसो ॥ १ ॥ जहा एसो मूलादिरसपज्जवसाणो दुमो ४५१. एवं धम्मस्स विणओ मूलं, परमो सो' मोक्खो । जेण 'कित्तिं सुतं संग्धं, निस्सेसमधिगच्छति ॥ २ ॥ ४५१. एवं धम्मस्स० वृत्तम् । आदिप्पभिति उत्रवणितस्स जिणोवदिट्ठस्स एतेण प्रकारेण एवं धम्मदुमस्स विणयो मूलं, परमो सो मोक्खो परमो पधाणो, मोक्खप्पधाणो धम्मो, अपरमो देवलोगादिफलादि । स एव धम्मो अपरमेण वि धम्मफलेण दरिसिजति — जेण कित्तिं सुतं सग्धं निस्सेसमधिगच्छति, जेण धम्मेण कित्तिमधिगच्छति, तज्जातीयं जसमवि । तत्थ पंडितेहिं संसद्दिज्जमाणा वित्थरति जा सा कित्ती, विभवादिसमुत्थितं १० विदियत्तणं जसो । सुतं च संग्धं साघणीयमधिगच्छति । णिस्सेयसं च मोक्खमधिगच्छति ॥ २ ॥ विणयगुणा उवदिट्ठा | अविणयदोसकतमिमं । उभए कहिते सुहं दोसभीरू अविणयं परिहरति, गुणाकंखी य विणए उज्जमिही, ते इमे दोसा १ से खं ४ अचू० विना ॥ २ कित्ती खं १ जे० ॥ नीसेसं चाहि खं २ । निस्सेसमभिग वृद्ध० ॥ Jain Education International ३ सिग्नं खं ४ शुपा० ॥ ४ निस्सेसं चाभिग° खं १-३-४ जे० शु० । ५ श्लाध्यं लाघनीयम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy