________________
णिजु
तिचु
- ४४९. सोचाण मेधा. वृत्तम् । सुणेऊण सोचाण। मेधावी पुव्वभणितो। सोभणाणि भासिताणि || णवमं [सुभासिताणि । एताणि सोऊण मेधावी सुस्सूसणं जधाभणिताणुट्ठाणेण सोतुमिच्छात सुस्सूसए आयरियं घिणयपुव्वभणितं । णिद्दादिपमादविरहितो अप्पमत्तो। सो एवं अप्पमादी सुस्सूसमाणो आराधयित्ताण गुणे अणेगे समा
जधाभणिते से पावति सिद्धिमणुत्तरं ति सो य मोक्खो तं पावति तम्मि वा भवे, सावसेसेण वा कम्मुणा लियमुत्तं || सुहपरंपरेण अट्ठभवंतरे पावति सिद्धिमणुत्तरं ॥१७॥ इति बेमि तित्थगरोवदेसेण ॥
ज्झयणं
बिइओ ॥२११॥
॥ विणयसमाधीए पढमुद्देसो ॥९-१॥
ण्णिजुर्य दसका
उद्देसो
[विणयसमाहीए विइउद्देसओ।]
80-880--08-08
पढमुद्देसे विणयनिमित्तमाराधणमिति पसाधिते भवेदयं सीसस्साभिप्पायो, जधा-धम्मो मंगलप्पभिति धम्मसंसाधणे पत्थुए किमप्पणो उपकारनिमित्तमायरिया विसेसेण विणयं वण्णयंति ? उत तित्थगरवयणमेव ? एवमासंकामुहेण भगवंतो आणवेंति-धम्माधारभूत एव विणयो । जतो भण्णति
४५०. मूलातो खंधो पभवो दुमस्स, खंधातो पच्छा समुति सोला।
साह-प्पसाहा विरुहंति पत्ता, ततो से पुप्फ च फलं रसो य ॥१॥
॥२१॥
१ श्रोतुमिच्छया ॥ २ खंधप्पभवो अचू० वृद्ध विना ॥ ३ साहा खं २.३.४ शु० हाटी०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org