SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ णिजु तिचु - ४४९. सोचाण मेधा. वृत्तम् । सुणेऊण सोचाण। मेधावी पुव्वभणितो। सोभणाणि भासिताणि || णवमं [सुभासिताणि । एताणि सोऊण मेधावी सुस्सूसणं जधाभणिताणुट्ठाणेण सोतुमिच्छात सुस्सूसए आयरियं घिणयपुव्वभणितं । णिद्दादिपमादविरहितो अप्पमत्तो। सो एवं अप्पमादी सुस्सूसमाणो आराधयित्ताण गुणे अणेगे समा जधाभणिते से पावति सिद्धिमणुत्तरं ति सो य मोक्खो तं पावति तम्मि वा भवे, सावसेसेण वा कम्मुणा लियमुत्तं || सुहपरंपरेण अट्ठभवंतरे पावति सिद्धिमणुत्तरं ॥१७॥ इति बेमि तित्थगरोवदेसेण ॥ ज्झयणं बिइओ ॥२११॥ ॥ विणयसमाधीए पढमुद्देसो ॥९-१॥ ण्णिजुर्य दसका उद्देसो [विणयसमाहीए विइउद्देसओ।] 80-880--08-08 पढमुद्देसे विणयनिमित्तमाराधणमिति पसाधिते भवेदयं सीसस्साभिप्पायो, जधा-धम्मो मंगलप्पभिति धम्मसंसाधणे पत्थुए किमप्पणो उपकारनिमित्तमायरिया विसेसेण विणयं वण्णयंति ? उत तित्थगरवयणमेव ? एवमासंकामुहेण भगवंतो आणवेंति-धम्माधारभूत एव विणयो । जतो भण्णति ४५०. मूलातो खंधो पभवो दुमस्स, खंधातो पच्छा समुति सोला। साह-प्पसाहा विरुहंति पत्ता, ततो से पुप्फ च फलं रसो य ॥१॥ ॥२१॥ १ श्रोतुमिच्छया ॥ २ खंधप्पभवो अचू० वृद्ध विना ॥ ३ साहा खं २.३.४ शु० हाटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy