________________
४४८. महागरा आयरिया महेसी, समाधिजोगाण सुत-सील-बुद्धिए।
संपावितुकामो अणुत्तराणि, उवट्टितो तोसए धम्मकामी ॥१६॥
ko
४४८. महागरा आय० वृत्तम् । महतामाकराते महाकरा चतुविहा। णाम-ट्ठवणातो गतातो। दव्वमहाकरा रयणागरा समुद्दा। भावमहाकरा णाणादिरयणागरा आयरिया। तेहि त इधाधिकारो। महेसी महरिसतो। ते य महागरा समाधिजोगाणं सुतस्स त बारसंगस्स सीलस्स य बुद्धीए य, अधवा सुत-सील-बुद्धीए समाधिजोगाणं महागरा। ते एवंगुणे आयरिए अणुत्तराणि अतिसयमादीणि संपावितुकामो कामो इच्छा, संपाविउ कामो जस्स सो संपावितुकामो। उवट्टितो उवणयो। सो एवं अणुत्तराणि संपाविउकामो उवट्टितो ते आयरिये तदटुं तोसेजा धम्मकामी, ण वृत्तिहेतुं ॥१६॥
जाणि आयरियगुणोववण्णणं प्रति एतम्मि उद्देसए भणिताणि एयाणि४४९. सोच्चाण मेधावि सुभासिताणि, सुस्सूसए आयरियेऽप्पमत्तो। आराधयित्ताण गुणे अणेगे, से पावती सिद्धिमणुत्तरं ति ॥ १७ ॥ बेमि ॥
॥विणयसमाधीए पढमुद्देसओ सम्मत्तो ॥९-१॥
२ सुहासियाई, सुखं २-४॥
३ °रिएऽप्प खं २-४ ॥
१ राणि, आराहए तोस अचू० वृद्ध० बिना ॥ ४ राहइत्ता अचू० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org