SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ गिञ्जतिचुण्णिजयं दसका लियसुत्तं ॥२१०॥ ******* णवमं |विणय ४४६. जहा णिसंते. वृत्तम् । जेण प्रकारेण जधा । णिसा रत्ती, तीसे अंते णिसापरिसमत्तिकाले दिवस तवति पदीपयति । रस्सीओ-अच्चीओ, तासिं माला अचिमाला, सा जस्स अस्थि सो अच्चिमाली, तवंतो य पभासती भारहं केवलं तु, पभासति उज्जोवेति भारहं सव्वदक्खिणं जंबुद्दीववरिसं तं पभासति समाकेवलं असेसं । तुसदो विसेसेति, कमेण सव्वं जंबुद्दीवं । एवमिति ओमितो अत्थो भण्णति-आयरियो * हिअपुव्ववण्णितो सुतेण सीलेण बुद्धीए अश्चिमालात्थाणी एहिं विरायति सोभती । सुरमज्झे व इंदो जधा १५ ज्झयणं | सामाणियातीण देवाण मज्झगतो इंदो शोभते एवमायरियो गणपरिवुडो शोभते ॥ १४ ॥ पढमो उद्देसो .. विराजते सुरमज्झे व इंदो इति परोक्खेणोवमाणं कृतं । इमं तु पञ्चवक्त्रेण ४४७. जधा ससी कोमुदिजोगजुत्तो, णक्खत्त-तारागणपरिवुडप्पा | Jain Education International खे सोभते विमले अब्भमुक्के, एवं गणी सोभति भिक्खुमज्झे ॥ १५ ॥ ४४७. जधा ससी० वृत्तम् । जेण प्रकारेण जधा । ससी चंदो । कुमुदाणि - उप्पलविसेसो, कुमुदे हिं प्रहरणभूतेहिं क्रीडणं जीए सा कोमुदी, कुमुयाणि वा संति, सा पुण कत्तियपुण्णिमा, कोमुदीए जोगो कोमुदीजोगो, तेण जुत्तो कोमुदिजोगजुत्तो । णक्खतेहिं कत्तियादीहिं तारागणेहि य परिवुडो अप्पा [जस्स] सो णक्खत्ततारागणपरिवुडप्पा । खं आकासं तम्मि विमले धूमिकादिविरहिते अन्भेहि बलाहकादीहि मुक्के । जधा सो ससी कोमुदिजोगजुत्तो णक्खत्त-तारा [गण] परिवृतो वे विमले अन्भमुक्के सोभते एवं गणी सोभति भिक्खुझे || १५ | ऐवमाइतेहिं सोभाविसेसेहिं जुत्ता १ सीसमज्झे वृद्ध० ।। २ एवमादिकैः ॥ For Private & Personal Use Only |॥२१०॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy