SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ धम्मपयप्पविभागोवदरिसणत्थं भण्णति ४४५. लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोधिठाणं । जे मे गुरू संततमणुसासयंति, ते हं गुरू सतयं पूययामि ॥ १३ ॥ ४४५. लज्जा दया. वृत्तम् । अकरणिज्जासंकणं लज्जा। सत्ताणुकंपा दया। सत्तरसविहो संजमो। ५ मेहणोवरती बंभचेरं। “एगग्गहणे समाणजातीयग्गहण"मिति बंभचेरग्गहणेण मूलगुणुत्तरगुणग्गणं । एतं समुदितं कल्लाणं मोक्खो तस्स आभागी, तस्स कल्लाणभागिस्स विसोधिठाणं । एतेसु सीतमाणं जे मे गुरू सततमणुसासयंति जधा एतेसु न सीतितव्वं, ते हं गुरू तमुपकारमुद्दिस्स [स]तयं णिचं पूययामि। जस्संतिए धम्मपदाणि सिक्खे त्ति उपकारमुदिस्स विणयप्पयोगो भणितो ॥१३॥ ४४६. जहा णिसंते ततऽच्चिमाली, पभासती भारहं केवलं तु। एवाऽऽयरियो सुत-सील-बुद्धिए, विरांयती सुरमझे व इंदो ॥ १४ ॥ १ भाइस्स खं ४ ॥ २ सयय अणु शुपा० ॥ ३ सययं अचू० विना ॥ ४ वअच्चि खं २-३-४ । वणऽच्चि | खं १ जे० शु० हाटी० अव०॥ ५ केवल भारहं तु अचू० वृद्ध० विना ॥ ६ विराजते अचूपा०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy