________________
धम्मपयप्पविभागोवदरिसणत्थं भण्णति
४४५. लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोधिठाणं ।
जे मे गुरू संततमणुसासयंति, ते हं गुरू सतयं पूययामि ॥ १३ ॥
४४५. लज्जा दया. वृत्तम् । अकरणिज्जासंकणं लज्जा। सत्ताणुकंपा दया। सत्तरसविहो संजमो। ५ मेहणोवरती बंभचेरं। “एगग्गहणे समाणजातीयग्गहण"मिति बंभचेरग्गहणेण मूलगुणुत्तरगुणग्गणं । एतं समुदितं
कल्लाणं मोक्खो तस्स आभागी, तस्स कल्लाणभागिस्स विसोधिठाणं । एतेसु सीतमाणं जे मे गुरू सततमणुसासयंति जधा एतेसु न सीतितव्वं, ते हं गुरू तमुपकारमुद्दिस्स [स]तयं णिचं पूययामि। जस्संतिए धम्मपदाणि सिक्खे त्ति उपकारमुदिस्स विणयप्पयोगो भणितो ॥१३॥
४४६. जहा णिसंते ततऽच्चिमाली, पभासती भारहं केवलं तु।
एवाऽऽयरियो सुत-सील-बुद्धिए, विरांयती सुरमझे व इंदो ॥ १४ ॥
१ भाइस्स खं ४ ॥ २ सयय अणु शुपा० ॥ ३ सययं अचू० विना ॥ ४ वअच्चि खं २-३-४ । वणऽच्चि | खं १ जे० शु० हाटी० अव०॥ ५ केवल भारहं तु अचू० वृद्ध० विना ॥ ६ विराजते अचूपा०॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org