SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ णिञ्ज त्ति - प्णिजयं दसका लियसुत्तं ॥२०९॥ 121 विणय ४४३. जहाऽऽहि० वृत्तम् । जेण प्रकारेण आहिअग्गी, एस वेदवादो जधा - " हव्ववाहो सव्वदेवाण १५ णवमं हव्वं पावेति” अतो ते तं परमादरेण हुणंति, तेणेदं निदरिसणं । जलणं णमंसं (से)ति अभिथुणं(णे)ति । णाणाहुती • णाणा अणेगविधं घतादयो आहुतिविसेसा मंतपदेहिं अभिमुहं सित्तं जो जस्स देवताविसेसरस मंतो तेण। नाणासद्दो उभयाणुसारी - णाणाहुतीहिं नाणामंतपदेहिं । एवं एतेण प्रकारेण आयरियं उवचिट्ठएज्जा उवचरेना महतीमवि विभूतिं पप्पा । कथं ? अनंतनाणोवगतो वि संतो अनंतं जेण णज्जति तं अनंतनाणं, तमवि उवगतो सुस्सूसेज गुरुं ॥ ११ ॥ एवाऽऽयरियं उवचिट्ठएज ति दिक्खागुरूण विणतो भणितो । नाणो वदेत्थ पाहणेण इमं भण्णति, न केवलं जेण दिक्खितो, किंतु २० ४४४. जैस्संतियं धम्मपदाणि सिक्खे, तरसंतियं वेणइयं पैतुंजे । सकारए सिरसा पंजलीतो, काय ग्गिरा भो ! मणसा य णिच्चं ॥ १२ ॥ ४४४. जस्संतियं धम्म० वृत्तम् । जस्सेति उवज्झायादीण कस्सति अंतिए धम्मोवदेसपदाणि सिक्खे तस्संतियं विणयस्स भावो वेणइयं तं पर्तुजे । तमेवं पजुज्ज सक्कारए सिरसा पंजलीतो । सिरसा पंजलितो ति एतेण पंचगिर्तेस्स वंदण [स्स] गहणं । "ते धम्मपतो वदेसए पुव्त्रभणितेण अन्भुट्टझणादिणा विणएण सक्कारए, इमेण य पंचंगितेण वंदणएण जाणुजुवलं पाणितलदुतं सिरं च भूमीए णिमेऊण, एवं कारण । गिराए ' मत्थरण वंदामि त्ति भणमाणो । भो इति सीसामंतणं, मणसा एगग्गेण, निच्चं एव सव्वं कालं ॥ १२ ॥ 4 १ जस्संतिए अचू० वृद्ध० बिना ॥ २ तस्संतिए अचू० बुद्ध० विना ॥ ५ तान् धर्मपदोपदेशकान् ॥ ६ पाणिततणदुतं मूलादर्शे ॥ Jain Education International For Private & Personal Use Only ३ पउंजे अचूक विना ॥ ४ पञ्चाङ्गकस्य ॥ समा हिअ ज्झयणं पढमो उद्देसो ||२०९॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy