________________
णिञ्ज
त्ति -
प्णिजयं
दसका
लियसुत्तं
॥२०९॥
121
विणय
४४३. जहाऽऽहि० वृत्तम् । जेण प्रकारेण आहिअग्गी, एस वेदवादो जधा - " हव्ववाहो सव्वदेवाण १५ णवमं हव्वं पावेति” अतो ते तं परमादरेण हुणंति, तेणेदं निदरिसणं । जलणं णमंसं (से)ति अभिथुणं(णे)ति । णाणाहुती • णाणा अणेगविधं घतादयो आहुतिविसेसा मंतपदेहिं अभिमुहं सित्तं जो जस्स देवताविसेसरस मंतो तेण। नाणासद्दो उभयाणुसारी - णाणाहुतीहिं नाणामंतपदेहिं । एवं एतेण प्रकारेण आयरियं उवचिट्ठएज्जा उवचरेना महतीमवि विभूतिं पप्पा । कथं ? अनंतनाणोवगतो वि संतो अनंतं जेण णज्जति तं अनंतनाणं, तमवि उवगतो सुस्सूसेज गुरुं ॥ ११ ॥ एवाऽऽयरियं उवचिट्ठएज ति दिक्खागुरूण विणतो भणितो । नाणो वदेत्थ पाहणेण इमं भण्णति, न केवलं जेण दिक्खितो, किंतु
२०
४४४. जैस्संतियं धम्मपदाणि सिक्खे, तरसंतियं वेणइयं पैतुंजे ।
सकारए सिरसा पंजलीतो, काय ग्गिरा भो ! मणसा य णिच्चं ॥ १२ ॥
४४४. जस्संतियं धम्म० वृत्तम् । जस्सेति उवज्झायादीण कस्सति अंतिए धम्मोवदेसपदाणि सिक्खे तस्संतियं विणयस्स भावो वेणइयं तं पर्तुजे । तमेवं पजुज्ज सक्कारए सिरसा पंजलीतो । सिरसा पंजलितो ति एतेण पंचगिर्तेस्स वंदण [स्स] गहणं । "ते धम्मपतो वदेसए पुव्त्रभणितेण अन्भुट्टझणादिणा विणएण सक्कारए, इमेण य पंचंगितेण वंदणएण जाणुजुवलं पाणितलदुतं सिरं च भूमीए णिमेऊण, एवं कारण । गिराए ' मत्थरण वंदामि त्ति भणमाणो । भो इति सीसामंतणं, मणसा एगग्गेण, निच्चं एव सव्वं कालं ॥ १२ ॥
4
१ जस्संतिए अचू० वृद्ध० बिना ॥ २ तस्संतिए अचू० बुद्ध० विना ॥ ५ तान् धर्मपदोपदेशकान् ॥ ६ पाणिततणदुतं मूलादर्शे ॥
Jain Education International
For Private & Personal Use Only
३ पउंजे अचूक विना ॥ ४ पञ्चाङ्गकस्य ॥
समा
हिअ
ज्झयणं
पढमो
उद्देसो
||२०९॥
www.jainelibrary.org