________________
६० का० ५३
४४१. सियाय० वृत्तम् । कयायि विज्जादिबलेण पव्वतं सिरसा भिंदेज्जा । पडिबोहितो वा सीहो थंभणि-मोहणातिपभावेण ण भक्खेन । सत्थबंधणादीहिं वा ण भिंदेज सत्तिअग्गं । ण यावि गुरुहीलणोवतियरस कम्मबंधस्स मोक्खो ॥ ९ ॥
एवं च पावककमणादीहिंतो आयरियासातणा पावतरी समासेणोवदंसिज्जति । जधा
४४२. आयरियपादा पुण अप्पसण्णा, अबोधि आसायण णत्थि मोक्खो । तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसादाहिमुहो रमेज्जा ॥ १० ॥
४४२. आयरि० वृत्तम्। आयरियपादा पुण अविणर्यविराहिता अप्पसण्णा । सैव अबोधी । तेसिमेवाऽऽ सायणाओ णत्थि मोक्खो । जतो एवं तम्हा अणाबाहसुहाभिकखी गुरुप्पसादाहिमुहो रमेज्जा, अणाबाहो मोक्खो, तत्थ जं सुहं तं अणाबाहसुहं, तं अभिमुहमाकंखितुं सीलं जस्स सो अणाबाधसुहाभिकखी । सो अणाबाहसुहनिमित्तं गुरुप्पसादाभिमुहो रमेज्जा ॥ १० ॥
जधा परमेणादरेण गुरुप्पसादाभिमुहेण भवितव्वं तं सणिदरिसणं भण्णति
Jain Education International
४४३. जहाऽऽहिअग्गी जलणं णमंसे, णाणाहुती- मंतपदाभिसित्तं । एवाऽऽयरियं उवचिट्ठएज्जा, अनंतनाणोवगतो वि संतो ॥ ११ ॥
१ 'यविरहिता मूलादर्शे ॥
For Private & Personal Use Only
www.jainelibrary.org