SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ णिञ्जतिचुण्णिजयं दसका लियमुत्तं ॥२१५ ॥ ********श्रीक ४६२. अप्पणट्ठा परट्ठा वा सिप्पा णेपुंणिताणि य । गिहिणो उवभोगट्ठा इहलोगस्स कारणा ॥ १३ ॥ ४६२. अप्पणट्ठा० सिलोगो । अप्पणट्टा अप्पणो जीविगाणिमित्तं, परट्ठा 'सयण-परिजणोपकारिणो भविस्सामो 'ति सिप्पाणि सुवण्णकारादीणि णेपुणिताणि ईसत्थसिक्खाकोसलादीणि गिहिणो असंजता भोयण-ऽच्छादणनिमित्तं उवभोगट्ठा तुच्छकालीणस्स इहलोगस्स कारणा ॥ १३ ॥ ते य इहलोगोपभोगसुहत्थिणो वि सिक्खणकाले फलमिहलोगसुहं उज्झति । जधा— ४६३. जेण बंधं वधं घोरं परितावण दारुणं । Jain Education International सिक्खमाणा नियच्छंति जुत्ता ते ललितेंदिया ॥ १४ ॥ ४६३. जेण बंधं० सिलोगो । जेण त्ति जेण गुरुणा सिक्खाविज्नमाणो बंधं णिगलादीहिं वधं लकुलादीहिं घोरं पासत्थिया भयाणगं परितावणं अंगभंगादीहिं दारुणं तीव्रं सिक्खमाणा आदावेव एयाणि नियच्छंति उवणमंति । एवंणियोगमुवगता जुत्ता, ते इति सिक्खगसमुक्करिसवयणं । ललिताणि नाडगातिसुक्खसमुदिताणि सिं रायपुत्तप्पभितीणं ते ललितेंदिया । लालितेंदिया वा सुहेहि, लाकारस्स स्सादेो ॥ १४ ॥ इहलो सुहाभिलासिणो जेण सिक्खाविज्जमाणा बंधादी णिगच्छंति १ नेउणियाणि सर्वासु सूत्रप्रतिषु ॥ २ परियावं च दा सर्वासु सूत्रप्रतिषु हाटी० अव० । परितावं सुदा वृद्ध० ॥ ३ ललिइंदि' सर्वासु सूत्रप्रतिषु ॥ For Private & Personal Use Only णवमं विणय समा हिअ ज्झयणं बिइओ उद्देसो | ॥२१५॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy