________________
णिञ्जतिचुण्णिजयं
दसका
लियमुत्तं
॥२१५ ॥
********श्रीक
४६२. अप्पणट्ठा परट्ठा वा सिप्पा णेपुंणिताणि य ।
गिहिणो उवभोगट्ठा इहलोगस्स कारणा ॥ १३ ॥
४६२. अप्पणट्ठा० सिलोगो । अप्पणट्टा अप्पणो जीविगाणिमित्तं, परट्ठा 'सयण-परिजणोपकारिणो भविस्सामो 'ति सिप्पाणि सुवण्णकारादीणि णेपुणिताणि ईसत्थसिक्खाकोसलादीणि गिहिणो असंजता भोयण-ऽच्छादणनिमित्तं उवभोगट्ठा तुच्छकालीणस्स इहलोगस्स कारणा ॥ १३ ॥
ते य इहलोगोपभोगसुहत्थिणो वि सिक्खणकाले फलमिहलोगसुहं उज्झति । जधा—
४६३. जेण बंधं वधं घोरं परितावण दारुणं ।
Jain Education International
सिक्खमाणा नियच्छंति जुत्ता ते ललितेंदिया ॥ १४ ॥
४६३. जेण बंधं० सिलोगो । जेण त्ति जेण गुरुणा सिक्खाविज्नमाणो बंधं णिगलादीहिं वधं लकुलादीहिं घोरं पासत्थिया भयाणगं परितावणं अंगभंगादीहिं दारुणं तीव्रं सिक्खमाणा आदावेव एयाणि नियच्छंति उवणमंति । एवंणियोगमुवगता जुत्ता, ते इति सिक्खगसमुक्करिसवयणं । ललिताणि नाडगातिसुक्खसमुदिताणि सिं रायपुत्तप्पभितीणं ते ललितेंदिया । लालितेंदिया वा सुहेहि, लाकारस्स स्सादेो ॥ १४ ॥
इहलो सुहाभिलासिणो जेण सिक्खाविज्जमाणा बंधादी णिगच्छंति
१ नेउणियाणि सर्वासु सूत्रप्रतिषु ॥ २ परियावं च दा सर्वासु सूत्रप्रतिषु हाटी० अव० । परितावं सुदा वृद्ध० ॥ ३ ललिइंदि' सर्वासु सूत्रप्रतिषु ॥
For Private & Personal Use Only
णवमं
विणय
समा
हिअ
ज्झयणं
बिइओ
उद्देसो
| ॥२१५॥
www.jainelibrary.org