________________
णिज्जु तिचु
विसेसिजति-समणेण भगवता, समणभावो केवलिया य दरिसिज्जति त्ति, णाम-ट्ठवणा-दव्वसमणविसेसण पडिसे- कचउत्थं
हणत्थं वा भावसमणेण। एवं भावभगवता भावमहावीरेण । कासवेण कासं-उच्छू तस्य विकारो काश्यः-रसः सो छज्जीवण्णिजयं जस्स पाणं सो कासवो उसमसामी, तस्स जे गोत्तजाता ते कासवा, तेण वद्धमाणसामी कासवो, तेण णियदसका- कासवेण पवेदिता, “विद ज्ञाने" साधु वेदिता पवेदिता, साधु विण्णाता । सुट्ठ अक्खाता सुयक्खाता । ज्झयण लियसुतं |सुपण्णत्ता जहाबुद्धि सिस्साणं प्रज्ञापिता । अतिसएण पसंसणीयं सेयं, मे इति मम, अहिन्जिङ अज्झातुं ।
| अधीयते तदिति अज्झयणं । धम्मो पण्णविजए जाए सा धम्मपण्णत्ती अज्झयणविसेसो ॥१॥ ॥७३॥
तमजाणमाणो सिस्सो भणति३३. कतरा खलु सा छन्जीवणिया। एतेसिं पदाणं अत्थो तहेव ॥२॥ गणहरा गुरवो वा भणंति
३४. इमा खल सा०। इमा इति जो भणिहिति पाढो तं आतिक्खति पञ्चक्खं दरिसेति । खल्वादीण पतत्थो पढमभणित एव । छण्हं जीवनिकायाणं वक्खाणं छज्जीवणिकायकं । अधुणा जेसिं तं जीवणिकायाणं वक्खाणं तेसिमुद्देसा आरम्भंति-तं जहा-पुढविकाइया, पुढवी भूमी कातो जेसिं ते पुढविक्काता, स्वार्थिके ठनि पुढविक्काया एव पुढविकाइका, एत्थ कायसद्दो सरीराभिधाणो । अहवा पुढविक्काय इति पुढवी चेव कातो पुढविक्कातो, एत्थ कायसदो समूहवाची, पुढविकाए भवः "बहचोऽन्तोदात्ता०" [पाणि० ४।३।६७] ठनि
उपात्ते पुढविकाते भवः पुढविकायिकः । पुढवी इति “पृथु विस्तारे" विच्छिण्णा इति पुढवी । आउक्काइता इति, * साहणं जहा पुढविक्कातियाणं, "आप्ल. व्याप्तौ” इति आउ । एवं तेउ “तिज निशामने" । "वा गति-गन्ध
॥७३॥ नयोः" इति वायुः। “वन षण सम्भक्तौ” इति वनस्पतिः। "त्रसी उद्वेजने" त्रस्यन्तीति त्रसाः। काय इति जहा।
१पदार्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org