________________
पुढवीए । उद्देसमेत्तमेतं । पुढविक्कायस्स पढममुद्देसो तदाधारा सेसा इति । तदणंतरं आऊ, पुढवीए आहारो घणोदधि| रिति । तदणु पडिपक्खस्स तेजसः । तेर्या[सह ] चरित इति ततो वायस्स । तदणु जस्स कंपेण वातो सूतिज्जति तस्स वणस्सस्स । सव्वेसिमंते फुडलिंगाणं तसाणं ॥ ३ ॥ उद्देसाणंतरं सलक्खणपरूवण वित्थर निद्दे सोऽयमारम्भते । तत्थ पढमुद्दिट्ठाण पुढविक्कांतियाण णिद्देसो पढममर्हति त्ति भण्णति
३५. पुढवि चित्तेमंतमक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्यपरिणएणं ॥ ४ ॥
३५. पुढवि चित्तमंतमक्खाता० । चित्तं चेतणा बुद्धी, तं जीवतत्त्वमेव, सा चित्तवती सजीवा इति णिद्देसो | अहवा - " पुढवी चित्तमत्तमक्खाता" मत्तासद्दो थोवे परिमाणे य, थोवे जहा - किंचिम्मत्तं, परिमाणे जहा -“अलोए लोयप्पमाणमेत्ताई खंडाई” [ नन्दी० सूत्र १६ पत्र ९७ २ ] । इह मत्तासहो थोवे, चित्तमत्तमेव तेसिं पुढविक्कातियाणं, ण णिमेसादीणि लिंगाणि । अहवा चित्तं मत्तमेतेसिं ते चित्तमत्ता, जहा पुरिसस्स मैज्जपाणविसोवयोग-सप्पावराह-हिप्पूरभक्खण-मुच्छादीहिं चेतोविघातकारणेहिं जुगपदभिभूतस्स चित्तं मत्तं एवं पुढविक्कातियाणं, तस्स वा जा चित्तमंता ततो पुढविक्कातियाण पैरमगहणनाणावरणतमसामुदतेण हीणतरा । सव्वजहण्णं चित्तं एगिंदियाणं, ततो विसुद्धतरं बेइंदियाणं, ततो तेइंदियाणं, ततो चउरिंदियाणं, ततो असष्णिपंचिंदितिरिक्खजोणिताणं सम्मुच्छिममणूसाण य, ततो गब्भवक्कंतियतिरियाणं, ततो गब्भवक्कंतियमणूसाणं, ततो वाणमंतराणं, ततो भवणवासीणं, ततो जोतिसियाणं, ततो सोधम्मताणं जाव सव्वुक्कस्सं अणुत्तरोववातियाणं देवाणं । अभिविहिणा | वक्खाता अक्खाता । अणेगा जीवा जाए सा अणेगजीवा, ण पुण जहा वेदवादीण "आपो देवता, पृथिवी
१ क्कातिणा णिद्देसो मूलादर्शे ॥ २ चित्तमत्तमक्खा' अचूपा० वृपा • हाटी • । चित्तमंतऽक्खा' जे० शु० । चित्तमंता अक्खा तथा चित्तमत्ता अक्खा वृपा० । एवमप्रेतनेषु चतुर्ष्वपि सूत्रेषु पाठभेदो ज्ञेयः ॥ ३ अणेगे जीवा खं १-२-३-४ जे० । एवमप्रेतनेषु चतुर्ष्वपि सूत्रेषु पाठभेदो ज्ञेयः ॥ ४ मद्यपान- विषोपयोग-सर्पापराध-हृत्पूरभक्षण-मूर्च्छदिभिः ॥ ५ परमगनज्ञानावरणतमसामुदयेन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org