SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ तं भगवतो सव्वातिसयसंपण्णं वयणं सोऊण गणहरा सुत्तीकतं पत्तेयमप्पणो सीसेहिं जिणवयणामतसवणपाणसमुस्सुएहिं सविणयं 'भगवं! किं जीवितव्व'मिति चोदिता भगवतो गौरवमुब्भावेंता एवमुक्तवन्तः-सुतं मे आउसं! तेण । अहवा सुधम्मसामी जंबुणामं पुच्छमाणं एवं भणति तया-सुतं मे आउसं! तेणं, सुतं मया आयुष्मन् !, तेण भगवता, [केण] सुतं तित्थगरवयणं ? तं दरिसेति-मया इति अप्पणो निदेसं करेति खंध-खणितवातपडिसेहणत्थं, जेण सुतं स एवाहं ण खंध-संताणातिमोहरूवमिदं। आयुष्मन् ! इति सीसस्स आह्वानम्, *आयुष्मद्रहणेन जाति-कुलादतो वि गुणाऽधिकृता भवंति, गुणवति अत्थं पडिवातियं सफलं भवति, तेण य[सासणस्स अव्वोच्छित्ती कता भवति त्ति, आयुप्पहाणा गुणा अतो आयुष्मन् ! । तेणेति जेण एतं समुग्घातितं सव्वण्णुता| पचतं भगवंतं तित्थकरमाह । अहवाऽयं बितिओ सुत्तत्थो-सुतं मे आउसंतेण भगवता, सुतं मया आयुषि | संतेण आउसंतेण भगवता अक्खायं । ततियतो सुत्तत्थो पाढविसेसेण भण्णति-सुतं मया आवसंतेण, गुरुकुलमिति वाक्यशेषः, भगवता० । चउत्थो सुत्तत्थो पाढविकप्पेणेव-सुयं मे आमुसंतेण, चरणजुयलमिति रु. वाक्यशेषः, आमुसंतेण छिवंतेण हत्थेहिं सिरसा य, एतम्मि सुत्तत्थे विणयपुव्वता गुरु-सिस्ससंबंधस्स दरिसिजति। भगवता इति भगो जस्स अस्थि स भगवान् । अत्थ-जस-लच्छि-धम्म-प्पयत्त-विभवाण छण्ह एतेसिं । भग इति णामं ते जस्स संति सो भण्णती भगवं ॥१॥ तेण भगवता एवमक्खातं, एवंसद्दो प्रकाराभिधायी, एतेण प्रकारेण, जोऽयं भण्णिहिइ जीवोवदेसवित्थर|प्रकारो तं हितए काऊण भणति एवमक्खातं, अक्खातं कहितं । इह खल, इह आरुहते सासणे, खलु सद्दो विसेसणे, 'अण्णे वि तित्थगरा भगवंतो समाणा विण्णाणेणं' ति तेहिं वि एवमेव छण्हं जीवस्स निकायस्स | अत्थो जहा नामनिप्फण्णे [ नि० गा० ११७ तः ३७ ] । अधीयते तदिति अज्झयणं । समणो जहा सामण्णपुव्वए [ नि० गा०५९-६६]। भगवता इति भणितं । पहाणो वीरो महावीरो। 'भगवता एवमक्खाय'मिति भणिए पुणो १ स्कन्ध-क्षणिकवादप्रतिषेधनार्थम् ॥ २ स्कन्ध-सन्तानादिमोहरूपमिदम् ॥ ३ सर्वज्ञताप्रत्ययम् ॥ दका०१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy