________________
णि - तिचु
चउत्थं
णिजुयं दसका-1 लियसुत्
॥७२॥
३२. सुयं मे आउसं तेणे भगवता एवमक्खातं-इह खलु छज्जीवणिया नामऽज्झयणं समणेणं भगवता महावीरेणं कासवेणं पवेदिता
छज्जीव
णियसुयक्खाता सुपण्णत्ता सेयं मे अहिजिउं अज्झयणं धम्मपण्णत्ती॥१॥
ज्झयणं ३३. कतरा खलु सा छज्जीणिया नामऽज्झयणं समणेणं भगवता महावीरेणं कासवेणं पवेदिता सुयक्खाता सुपण्णत्ता सेयं मे अहिजिउं अज्झयणं धम्मपण्णत्ती ? ॥२॥ ३४. इमा खलु सा छज्जीवणिया णामऽज्झयणं समणेणं भगवता महावीरेणं कासवेणं पवेदिता सुयक्खाता सुपण्णत्ता सेयं मे अहिजिउं अज्झयणं धम्मपण्णत्ती । तं जहा–पुढविक्काइया १ ऑउक्काइता
२ तेउकाइया ३ वाउकाइया ४ वणस्सइकाइया ४ तसकाइया ६ ॥ ३ ॥ ३२. सुयं मे आउसं तेण भगवता एवमक्खातं । सुतं मया इति ऐतिह्यमिदम् । तं कस्स | वयणं? को वा भणति 'सुतं मया' इति ? अतो भण्णतिअत्थं भासति अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हितहाए ततो सुत्तं पवत्तति ॥१॥ ३०॥७२॥
[आव०नि० गा० ९२]
१ तेणं खं १-३-३-४ शु०॥
२ आयुक्का खं १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org