SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ णिजु तिचु चउत्यं छज्जीवणियज्झयणं माइया देवता" ] इति । किं पुण पाहाण-लेढुक-सिकतादतो संघाता पुरिससरीरमिव एकजीवसरीरपरिग्गहो ? अतो उत्तरमवि विसेसिजति-ण एकजीवपरिग्गहो, किं तर्हि ? पुढो सत्ता पिधप्पिाणि णिजुयं सरीराणि । ताणि पुण असंखेजाणि समुदिताणि चक्खुविसयमागच्छंति । एत्थ चोदयति-पुढविपतिट्ठाणावतंसा दसका तसजीव त्ति थाण-गमणुचारातिविसग्गा कहमणुवरोहेण पुढवीए [कीरंति ? ति] सच्चित्ता-ऽचित्तविसेसैणावहारणत्थं लियसुत्तं भण्णति-अण्णत्थ सत्थपरिणएणं, अण्णत्थसद्दो परिवजणे वट्टति । किं परिवज्जति ? सत्थपरिणतं मोत्तूण २० || सेसा सञ्चित्ता ॥ तं सत्थं दुविहं-दव्वसत्थं भावसत्थं च । दव्वसत्थमिमं॥७४॥ दवं सत्थ-ग्गि-विसं-नेहंबिल-खार-लोणमाईयं । भावो तु दुप्पउत्तो वाया काओ अविरई य ॥ २६ ॥१४॥ दवं सत्थऽग्गिविसं० गाहा । दव्वसत्थं सत्थमेव परसु-वासिमादि । अग्गी डहणो । विसं थावरजंगमं मारगं दव्वं । णेहसत्थं घतादि । अंबिलं प्रतीतम् । खारसत्थं खाररुक्खा पीलु-करीरादतो।। लोणसत्थं सोवच्चलाती । आदिग्गहणेण गोमतादि अणेगविहं । एतेहिं सत्थेहिं अचित्ततामेति । सेसकायाण वि एताणि सत्थाणि । एतं दव्वसत्थं । भावसत्थं भावो तु दुप्पउत्तो संजमविणासणं ति तस्स सत्थं दुप्पउत्तो अकुसलमणउदीरणाति, वाया काओ वि, एवं अविरती असंजमो । दव्वसत्थेण अधिकारो ॥ २६ ॥१४॥ तं तिविहं किंची सकायसत्यं किंची परकाय तदुभयं किंचि । एतं तु दवसत्थं भावे अस्संजमो सत्थं ॥ २७॥ १४१॥ १ पाहाणोलभूकसिकनादतो मूलादर्श । पाषाण-लेष्टुक-सिकतादयः॥ २ धाणि ण सारीरवणस्सणिअरसरीराणि मूलादर्श ॥ ३ विसेसणत्थं हारण स भण्णति मूलादशैं ॥ ॥७४॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org.
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy