SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ किंची सकायसत्थं० गाहा। किंचि दव्वं सकायसत्यं, किंचि परकायसत्थं, किंचि उभयसत्थं ति । सकायसत्थं किण्हमत्तिया णीलाए सत्थं, णीला विकण्हाए, एवं च पंच वण्णा परोप्परस्स सत्थं । जहा य वण्णा एवं गंध-रस-फासा वि । परकायसत्थं पुढविकातो आउक्कायस्स, आऊ वि पुढवीए, एवं सव्वे वि परोप्परं सत्थं भवंति । उभयसत्थं जाहे किण्हमत्तियाए कलुसियमुदगं ताहे सा किण्हमत्तिया तस्स उदगस्स पंडुमत्तियाए त ॥ दोण्ह वि सत्थं जाव परिणता । ण य गोब्बराति परिणामगं दीसति, तत्थ केवलिपञ्चक्खो भावो त्ति परिहरणमेव ।। || एवं विसेसं णाऊण जयंता अहिंसगा एव ॥ २७॥ १४१ ॥ ॥ चोदगो पच्चक्खमेवावलंबिऊण भणति-अजीवा पुढवी, उस्सास-निस्सास-गमणातिविरहितत्वात , घड इव ।। आयरिया उत्तरं भणंति च-से तवायं हेतू सव्वभिचारो, लोगपसिद्धा अंडगादयो जीवा, तेसिमुस्सासादीणि नत्थि, || अथ च जीवा इति लोकपडिवत्ती । अह लोके पसिद्धा वि तव ण जीवा एवं उम्मत्तवयणमिव वयणमप्पमाणं तव । अह पुण मतिरियं ते उत्तरकालमंडगादिसु गमणादिसंभव इति असममुत्तरं । एत्थ पचवत्थाणमायरिया आणवेंति| अपरिफंदणहेतौ अंडगापरिफंदणेण समीकते भवता विसेसो दरिसिज्जति 'उत्तरकालचेट्ठा' एवं तव णिग्गहत्थाणं । | उक्तं च-"अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्" [न्यायसू० ५।२।६] तं च निग्गहत्थाणं । अह | मण्णसि-सुहुमुस्सासादि अंडगादिसु पढममम्हं पक्खो सिद्धो, जतो भगवता परमगुरुणा भणितं-"पुढविक्काइया वेमाताए याऽऽणमंति वा पाणमंति वा उस्ससंति वा निस्ससंति वा [प्रज्ञा० पद ७ सूत्र १४६ पत्र २१९-१]॥४॥ ३६. आउ चित्तमंतमक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणएणं ॥५॥ ३७. तेउ चित्तमंतमक्खाता अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणएणं ॥ ६ ॥ १ तव णाजीवा मूलादर्श ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org.
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy