________________
Follo-act
पढम दुमपुफिय
ज्झयणं
णिज्ज- पाणजातीए य आहारादिसु असुद्धोवहिमादीणि य परिट्ठतिस्स १२ । पमज्जणासंजमो-सांगारिए पाए अपमजंतस्स तिचु- संजमो, अप्पसागारिए पमजंतस्स संजमो १३। मणसंजमो-अकुसलमणनिरोहो वा कुसलमणउदीरणं वा १४|| ण्णिजयं वतिसंजमो-अकुसलवइनिरोहो वा कुसलवतिउदीरणं वा १५ । कायसंजमो अवस्सकरणीयवजं सुसमाहियस्स कुम्म दसका-* इव गुतिंदियस्स चिट्ठमाणस्स संजमो १६ । उवगरणसंजमो-पोत्थएसु घेप्तेसु असंजमो महाधणमोलेसु वा दूसेसु, लियसुत्तं २० वजणं तु संजमो, कालं पडुच्च चरणकरणटुं अव्वोच्छित्तिनिमित्तं गेण्हंतस्स संजमो भवति १७॥
तेवो दुविहो-बज्झो १ अभितरो य २। पढम बज्झो भण्णति सूवलक्खो त्ति । एतं चेव तस्स बज्झत्तणं| ॥१२॥
जं सव्वजणपञ्चक्खो, सासणबज्ञहिं वि कजति घरत्थ-कुतित्थिएहिं वि, लोगे पूयणकारणं च । सो छव्विहो, तं जहा-अणसणं १ ओमोयरिया २ भिक्खायरिया ३ रसपरिचाओ ४ कायकिलेसो ५ संलीणय ६ त्ति ।
असणं-भोयणं तस्स परिच्चातो अणसणं । तं दुविहं-इत्तिरियं १ आवकहियं च २। इत्तिरियं-परिमियं | २५ कालं, तं चउत्थाती छम्मासावसाणं । आवकहियं-जावजीविगं, तं तिविहं-पादोवगमणं १ इंगिणिमरणं २ भत्त| पञ्चक्खाणं ३। तत्थ पाओवगमणं-जं निप्पडिकम्मो पायवो विव जहापडिओ अच्छति । तं दुविहं-वाघातिमं णिवाघातिमं च । वाघातिम-जं आउयं पहुप्पंतं बला उवक्कामेति, वाधिगहितो वेयणाणहितासे वेहासादी वा करेति । निव्याघातं सुत्त-ऽत्थ-तदुभयाणि गेण्हिऊण अव्वोच्छित्तिं कातुं जरापरिणतो करेति १। इंगिणिमरणंसयमेव उव्वत्तण-परियत्तणादि करेति चतुविहाहारविरतो २। भत्तपच्चक्खाणं नियमा सपडिकम्मं, पडिकम्मउव्वत्तण-परियत्तणादि, असहुस्स वा सव्वं पि कीरति ३। तिण्णि वि णीहारिमा अनीहारिमा वा । गतमणसणं १॥।
१ सागारिके-गृहस्थे पश्यति सति पादौ अप्रमार्जयतः संयमः, अल्पसागारिके-गृहस्थेऽपश्यति सति ॥ २ तपःखरूपं भगवत्यङ्गे श. २५ उ०७ मध्ये तथा औपपातिकोपाङ्गे सूत्र १९-२० मध्ये द्रष्टव्यम् ॥ ३पडिसंलीणय मूलादर्श ॥ ४ पादपोपगमनम् ॥५पडुप्पंतं मूलादर्श ॥ ६ वेदनानध्यासे वैहायसादि वा करोति ॥ ७“णीहारिमें त्ति यद् आश्रयस्यैकदेशे विधीयते, तत्र हि कडेवरमाश्रयान्निर्हरणीयं स्यादिति कृत्वा नि:रिमम् । 'अणीहारिमे य' त्ति अनि:रिमं यद् गिरिकन्दरादौ प्रतिपद्यते।" [भगवतीसूत्रटीका श० २५ उ०७ पत्रं ९२४] ॥
॥१२॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org