SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ********||* उक्किट्रं ति दारं-मंगलविसेसणमिमं । एस लोउत्तरो भावधम्मो भावमंगलं उक्विटं पहाणं ॥ अहिंसेति पदं-पढमं हिंसावण्णणं, ततो अकारेण पडिसेहणं । पमत्तजोगस्स पाणववरोवणं हिंसा । एत्थ चत्तारि भंगा-दव्वतो नाम एगा हिंसा णो भावतो ४ । चरिमभंगो पासंगिको सुण्णो । पुण तत्थ दव्व - भावतो जहा केति पुरिसे मिगवधपरिणते मिगवहाए उसु खिवेजा विधेज य तं मिगं एसा दव्व-भावतो हिंसा १। दव्वतो न भावतो इमा-"उच्चालियम्मि पाए०"ओहनिजुत्तिगाहा, "ण य तस्स तन्निमित्तो०" एसा वि २।भावओन |५ दव्वओ जहा-केति पुरिसे असिणा अहिं छिंदिस्सामीति रज्जु छिंदेजा ३। विकोणट्ठमिदं । अहिंसाए अहिगारो ।को| पुण अहिंसाए संजमस्स य विसेसो? अहिंसा पंच वि महव्वयाई, सव्वावत्थमहिसोवकारी संजमो । अहिंस त्ति गतं ।। संजमोति-संजमो सत्तरसविहो, तं जहा-पुढविकायसंजमो १ आउ० २ तेउ० ३ वाउ० ४ वणस्सति०५/ बेइंदिय०६ तेइंदिय० ७ चरिंदिय०८ पंचेंदिय०९ पेहासंजमो १० उवेहासंजमो ११ अवहवसंजमो १२ पमज्जियसंजमो १३ मणसंजमो १४ वतिसं० १५ काय० १६ उवगरणसंजमो १७ त्ति । पुढविकायसंजमोal पुढविकायं तियोगेन ण हिंसति ण हिंसावेति हिंसंतं नाणुजाणति १ । एवं आउक्कायसंजमो जाव पंचेंदिय-12 संजमो २-९ । पेहासंजमो-जत्थ ठाण-निसीयण-तुयट्टणं काउकामो तं पडिलेहिय पमज्जिय करेमाणस्स संजमो भवति, अण्णहा असंजमो १० । उवेहासंजमो-संजमवंतं संभोइयं पमायंतं चोदेंतस्स संजमो, असंभोइयं चोयंतस्स असंजमो, पावयणीए कजे चियत्ता वा से पडिचोयण त्ति अण्णसंभोइयं पि चोएति, गिहत्थे कम्मायाणेसु |सीदमाणे उपेहंतस्स संजमो, वावारिंतस्स अस्संजमो ११ । अवहट्टसंजमो-अतिरेगोवगरणं विगिंचंतस्स संजमो, *** *** १ “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" तत्त्वा० अ० ७ सू० ८॥ २ "उच्चालियम्मि पाए इरियासमियस्स संकमट्ठाए । वावजेज का कुलिंगी मरिज तं जोगमासज्जा ॥"[ओधनि. गा. ७४८] ॥३"न य तस्स तन्निमित्तो बंधो सुहमो वि देसिओ समए । अणवजो उ पओकागेण सव्वभावेण सो जम्हा ॥" [ओघनि. गा० ७४९ ]॥ ४ विकोचनार्थ-स्पष्टीकरणार्थमित्यर्थः ॥ ५चियत्ता-अभिमता ॥ **** * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy