________________
णिजु
पढम
फिय
ज्झयणं
उदयप्पत्तस्स विफलीकरणं च कातव्वं ४ । सचं-अणुवघायगं परस्स वयणं, तहाभणंतस्स निजरा, अण्णहा कम्मतिचु- बंधो ५ । संजम-तवा सुत्तालावगपदत्थविभासाए भणिता, निजुत्तिविसेसेण भणितव्वा अतो ण भण्णंति ६-७।। णिजुयं चागो-दाणं, तं अलुद्धेण निजरटुं साहसु पडिवायणीयं ८। ओकिंचणीयं-नत्थि जस्स किंचणं सोऽकिंचणो तस्स दसका- भावो आकिंचणीयं, कम्मनिज्जरलैं सदेहाइसु वि णिम्ममेण भवियव्वं ९। बंभमट्ठारसप्पगारं-ओरालिया कामभोगा लियसुत्तं २० मणसा न सेवति न सेवावेति सेवंतं ण समणुजाणति ३ एवं वायाए ३ काएण वि ३ णवविहं गतं, दिव्वेसु वि एते
विगप्पा ९, एतं अट्ठारसविहं बंभचेरं आयरंतस्स कम्मनिजरा अणायरंतस्स बंधो तम्हा सेवियव्वं १० । एस दसविहो ॥११॥
| समणधम्मो मूलुत्तरगुणेसु समोयरति-संजमो पाणातिवायविरती, सच्चं मुसावायवेरमणं, आकिंचणीयं निम्ममत्तं ति * अदत्त -परिग्गहवजणं, बंभचेरं मेहुणविरती, खंती-मद्दव - अज्जव-सोत-तव-चाता उत्तरगुणेसु जहासंभवं । [गयं धम्मो त्ति दारं ॥ मंगलं ति दारं-तं चउव्विहं नामादि । णाम-ठवणातो गतातो । दन्व- भावेसु इमा गाधा
दव्वे भावे वि य मंगलाणि दव्वम्मि पुण्णकलसादी।
धम्मो उ भावमंगलमेत्तो सिद्धि त्ति काऊणं ॥ २१ ॥ दब्वे भावे वि य मंगलाणिः । दवमंगलं पुण्णकलसादि घडोदगसंजोग-सुवण्ण-सिद्धत्थगादी | समुप्पत्तितो । भावमंगलं अयमेव लोउत्तरो धम्मो, जम्हा एत्थ ट्ठियाणं जीवाणं सव्वदुक्खक्खओ मोक्खो भवति । दव्व-भावमंगलाणं को पतिविसेसो?, दव्वमंगलमणेगंतियमणचंतियं च, भावमंगलमेगंतियमचंतियं च । एगतियमव|स्संभावि, अचंतियं सदाभावि ॥२१॥
१साहुसपडि मूलादशैं। "तम्हा वत्थ-पत्त-ओसहादीहिं साहूण संविभागकरणं कायव्वं" इति वृद्धविवरणे ॥ २ आकिञ्चन्यम् ॥ ३य वी० पु० ॥ ४ "तत्थ दव्वमंगलं पुण्णकलसादी, आदीगहणेण न केवलं पुण्णकलसो एगो मंगलं, किंतु जाणि दव्वाणि उप्पजंतगाणि
चेव लोगे मंगलबुद्धीए घेप्पंति, जहा-सिद्धत्थग-दहि-सालि-अक्खयादीणि, ताणि मंगलं ।" इति वृद्धविवरणे॥ ५ समुत्पत्तितः ॥ ॥६ अनैकान्तिकमनात्यन्तिकं च ॥
॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org