SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ समाणणादी ५, ण गामे ६ । गणधम्मो सारस्सतादीण एगस्स वि आवतीए समाणकज्जया ७ । गोहिधम्मो है | ललियासणिकादिट्ठाणेसु जहाविहि भोयणातिपरिभोगो ८। रायधम्मो इट्ठा -ऽणिडेसु दंडधरणं मैयगसूयगं णत्थि ९॥ कुप्पावयणितो कुच्छियं पवयणं कुप्पवयणं सक्क-कणादादि । कहं पुण एताणि कुप्पवयणाणि ? जम्हा सावज्जो उ कुतित्थियधम्मो ण जिणेसु तु पसत्थो, अवजं-गरहणीयं, सह अवजेण सावजो सारंभपरिग्गहत्तणेणं, तहा य कुप्पवयणितो, अतो ण पसंसितो जिणवरेहिं । ते य जिणा चउब्विहा- नामादिविहिणा । णाम-ठवणातो तहेव । देव्वजिणा जे वाहिं वेरियं वा जिणंति । भावजिणा केवली, तेहिं ण पसंसितो, सारंभपरिग्गहो ति कुप्पावयणियो ॥२०॥ लोउत्तरियो भावधम्मो दुविहो-सुतधम्मो चरित्तधम्मो य । सुतधम्मो दुवालसंग गणिपिडगं, तस्स | | धम्मो जाणितव्वा भावा । असंजमातो नियत्ती संजमे पवित्ती चरित्तधम्मो दसविहो उत्तमो साधुधम्मो, तं जहा-खमा १ मद्दवं २ अन्जवं ३ सोयं ४ सच्चं ५ संजमो ६ तवो ७ चातो ८ अकिंचणत्तणं ९ बंभचेरमिति १० । तत्थ खमा- अक्कोस-तालणादी अँहियासिंतस्स कम्मक्खयो भवति अणहियासिंतस्स कम्मबंधो, तम्हा कोहोदयस्स निरोहो कातव्वो उदयप्पत्तस्स वा विफलीकरणं, एसा खम त्ति वा तितिक्ख त्ति वा कोहनिग्गहो ति वा [एगट्ठा] १। मद्दवता- जाति - कुलादीहिं परपरिभवाभावो एत्थ वि माणोदयनिरोहो उदयप्पत्तस्स विफलीकरणं २ । अजवं| रिजुभावो, तस्स अकरणे कम्मोवचतो करणे निजरा, मायाए वि उदयनिरोहो वा उदिण्णविफलीकरणं वा ३|| १५ सोयं-अलुद्धता धम्मोवगरणेसु वि, तस्स करणे अकरणे य कम्मस्स निजरा उवचतो य, अतो लोभोदयनिरोहो | १ भोजनादिपरिभोगः॥ २ मृतकसूतकम् ॥ ३ शाक्य-कणादादि ॥ ४ "वज्जो णाम गरहिओ, सह वजेण सावज्जो भवइ" इति वृद्धविवरणे॥ ५“दव्वजिणा जे छउमत्था, वाहिं वा वेरियं वा जे जिणंति ते दव्वजिणा" इति वृद्धविवरणे ॥ ६ त्यागः ॥ ७ अध्यासमानस्य सहमानस्येत्यर्थः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy