SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ णिज्जु पढमं 20-%20%-981 धम्मत्थिकायधम्मो० गाहद्धं । काया समुदाया, अत्थी य काया य अत्थिकाया, ते य इमे पंच- त्तिचु- धम्मा-ऽधम्मा-ऽऽकास-जीव-पोग्गला, धम्मो सभावो लक्खणं । धम्मत्थिकायो गतिपरिणयस्स गमणोवकारि ति णिजुयं २० गतिसभावो गतिलक्खणो, एवं अहम्मत्थिकायो द्वितीए, आगासत्थिकायो अवगाहणस्स, पोग्गलत्थिकायो गहणस्स, २० दसका- | जीवत्थिकायो सततमुवयोगधम्मी २। लियसुतं पयारधम्मो त्ति दारं-इंदियविसयो पयारो स एव धम्मो, समणस्स सोतव्वं, एवं विभासा ३ । ॥१०॥ भावधम्मो त्ति दारं-सो य लोइय कुप्पावयणि० गाहद्धं । लोइतो १ कुप्पावयणिओ २ लोउत्तरिओ ३ |तिविहो । लोइओ अणेगहा ॥ १९॥ तं० गम्म १ पसु २ देस ३ रज्जे ४ पुरवर ५ गाम ६ गण ७ गोहि ८ राईणं ९। सावज्जो उ कुतित्थियधम्मो ण जिणेसु तु पसत्थो ॥२०॥ ___ गम्म पसु देस रज्जे पुरवर-गाम -गण-गोहि-राईणं । गम्मधम्मो दक्षिणावहे मातुलधीता गम्मा णे गोल्लविसए, भक्खा-ऽभक्ख -पेता - sपेतविहयो वि भिण्णा १ । पसुधम्मो गम्मा -ऽगम्मविसेसो नत्थि २। देसधम्मो णेवैच्छादिभेदो ३। रजे करपवत्तणादि ४ । रजस्स भागो देसो। पुरे दसणराग -तंबोल १“धम्मत्थिकाय० गाहाव्याख्या-धर्मग्रहणाद् धर्मास्तिकायपरिग्रहः, ततश्च धर्मास्तिकाय एव गत्युपष्टम्भकोऽसंख्येयप्रदेशात्मकोऽस्तिकायधर्मः । अन्ये तु व्याचक्षते-धर्मास्तिकायादिखभावोऽस्तिकायधर्म इति, एतच्चायुक्तम् , धर्मास्तिकायादीनां धर्मत्वेन तस्य द्रव्यधर्माव्यतिरेकादिति" इति हारि०वृत्ती॥ २ श्रवणस्य-कर्णस्य श्रोतव्यम् ॥ ३जिणेहिं उ खं० वी० पु. वृद्धविवरणे च ॥ ४ मातुलदुहिता ॥ ५ "उत्तरावहे अगम्मा" इति वृद्धविचरणे ॥ ६ भक्ष्या-ऽभक्ष्य-पेया-ऽपेयविधयः ॥ ७ नेपथ्यादिभेदा ॥ ८दसणगरावंवोल° मूलादर्शे ॥ 8 70800***-- 0%afford ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy