SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ णाम-ठवणाधम्मो दवधम्मो य भावधम्मो य । एएसिं णाणत्तं वोच्छामि अहाणुपुवीए ॥१७॥ णाम-ठवणाधम्मो० गाधा । णाम-ठवणातो तधेव ॥ १७॥ दव्वधम्म गाहा दव्वं च १ अस्थिकायो २ पयारधम्मो य ३ भावधम्मो य । दव्वस्स पज्जवा जे ते धम्मा तस्स दव्वस्स १॥१८॥ दव्वं च अस्थिकायो । दव्वधम्मो तिविहो, तं जहा-दव्वधम्मो १ अस्थिकायधम्मो २ |पयारधम्मो ३। तत्थ दव्वधम्मो-दवस्सि] पजवा जे ते धम्मा तस्स व्वस्स, जीवदव्वस्स वा अजीवदव्वस्स वा उप्पाय -द्विति - भंगा पज्जाया त एव धम्मा। जीवदव्वस्स इमे उप्पायट्ठितिभंगा-देवभवातो मणुस्सभवमागतस्सा |मणुस्सत्तेण उप्पातो, देवत्तेण विगमो, जीवदव्वमवट्टितं । एगभवग्गहणे वि कुमारगत्तेण उप्पातो, बालभावेण विगमो, देवदत्त इति अवहितो। अजीवदव्वस्स वि दुपदेसितादिभेदा जाव परमाणुस्स परमाणुत्तेण उप्पातो, दुपदेसितभावातो मंगो, रूविअजीवत्तावत्थाणं । अभिण्णे वि दव्वे गुणोवएसेण, जहा-घडस्स पागेण सामताविगमे रत्तभावसमुप्पाए [वि घडावत्थाणं । एवं रूविदव्वेसु फुडं । अरूविसु आगासादिताणं तिण्हं परपच्चया नियमा, जहा-कहिंचि आगासपदेसे घडो विण्णत्थो, तदवगमे कुंडसो आगासपदेसो कुंडागासत्तेण उप्पण्णो, घडागासभावेण विगतो, आगास[अ]रूविभावादीहिं अवस्थितो । धम्मा-ऽधम्मा वि एवं १॥१८॥ अत्थिकायधम्मो त्ति दारं धम्मत्थिकायधम्मो २ पयारधम्मो य विसयधम्मो य३। लोइय १ कुप्पावयणिय २ लोगुत्तर ३ लोगणेगविहो ॥ १९ ॥ १°कायप्पया खं० ॥ २ आकाशादिकानाम् ॥ ३ उ खं० ॥ ४'यणे लोगु° वी० वृद्धविवरणे च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy